________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१६५], भाष्यं [२...]
आवश्यक
हारिभद्री
॥११३॥
T༔ ༔ Tཤྩ བླ
गमनिका-द्वावेव सुपर्णेषु देवेषु उदधिकुमारेषु भवतः द्वावेव द्वौ द्वीपकुमारेषु एको नागेषु उपपन्नः, यथासंख्यमय || विमलवाहनादीनामुपपात इति गाथार्थः ॥ १६५ ॥ इदानीं तत्स्त्रीणां हस्तिनां चोपपातमभिधित्सुराह
यवृत्तिः
विभागः१ हत्थी छचित्थीओ नागकुमारेसु हुंति उबवण्णा । एगा सिद्धि पत्ता मरुदेवी नामिणो पत्ती ॥१६६ ॥ गमनिका-हस्तिनः पटू स्त्रियश्चन्द्रयशाद्या नागकुमारेषु भवन्ति उपपन्नाः, अन्ये तु प्रतिपादयन्ति-एक एव हस्ती| षट् स्त्रियो नागेषु उपपन्नाः, शेषैर्नाधिकार इति, एका सप्तमी सिद्धि प्राप्ता मरुदेवी नाभेः पत्नीति गाथार्थः ॥ १६ ॥ उक्तमुपपातद्वारं, अधुना नीतिद्वारप्रतिपादनायाह| हकारे मकारे धिक्कारे चेव दंडनीईओ । वुच्छं तासि विसेसं जहक्कम आणुपुवीए ॥ १६७ ॥ | गमनिका-हकारः मक्कारः धिक्कारश्चैवं दण्डनीतयो वर्त्तन्ते, वक्ष्ये तासां विशेषं यथाक्रम-या यस्येति, आनुपू-14
ा-परिपाट्येति गाथार्थः ॥ १६७ ॥ पढमबीयाण पढमा तइयचउत्थाण अभिनवा बीया।पंचमछहस्स य सत्तमस्स तइया अभिनवा उ ॥ १६८॥ । गमनिका-प्रथमद्वितीययोः-कुलकरयोः प्रथमा दण्डनीतिः-हकाराख्या, तृतीयचतुर्थयोरभिनवा द्वितीया, एतदुक्तं
११३॥ भवति-स्वल्पापराधिनः प्रथमया दण्डः क्रियते, महदपराधिनो द्वितीययेत्यतोऽभिनया सेति, सां च मकाराख्या, तथा ।
*वं. द्वितीयेति.
janatarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~236~