________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१६२], भाष्यं [२...]
(४०)
प्रत सूत्रांक
जंचेव आउयं कुलगराण तं चेव होई तासिपि । जं पढमगस्स आउं तावइयं चेव हथिस्स ॥१२॥ ___गमनिका-यदेव आयुष्कं कुलकराणां तदेव भवति तासामपि-कुलकराङ्गनानां, संख्यासाम्याच्च तदेवेत्यभिधीयते, तथा यत्तु प्रथमस्यायुः कुलकरस्य, तावदेव भवति हस्तिनः, एवं शेषकुलकरहस्तिनामपि कुलकरतुल्यं द्रष्टव्यमिति गाथार्थः ॥ १६२ ॥ इदानी भागद्वारं-कः कस्य सर्वायुष्कात् कुलकरभाग इति--- जं जस्स आउयं खलु तं दसभागे सम विभईऊणं। मज्झिल्लतिभागे कलगरकालं वियाणाडि ||१६३॥ ।
व्याख्या-यद्यस्यायुष्कं खलु तद् दशभागान् समं विभज्य मध्यमाष्टत्रिभागे कुलकरकालं विजानीहीति गाथार्थः। ॥ १६३ ।। अमुमेवार्थ प्रचिकटयिषुराह
पढमो य कुमारत्ते भागो चरमो य बुडभावंमि । ते पयणुपिज्जदोसा सव्वे देवेसु उबवण्णा ॥ १६४ ॥ गमनिका-तेषां दशानां भागानां प्रथमः कुमारत्वे गृह्यते, भागः चरमश्च वृद्धभाग इति, शेषा मध्यमा अष्टौ भागाः कुलकरभागा इति, अत एवोक्तं 'मध्यमाष्टत्रिभागे' इति, मध्यमाश्च ते अष्टौ च मध्यमाष्टौ त एव च त्रिभागस्तस्मिन् द्र कुलकरकालं विजानीहि, गत भागद्वार, उपपातद्वारमुच्यते-ते प्रतनुप्रेमदेषाः, प्रेम रागे वर्त्तते, द्वेषस्तु प्रसिद्ध एव, सर्वे विमलवाहनादयो देवेषु उपपना इति गाथार्थः ॥ १६४ ॥ न ज्ञायते केषु देवेषु उपपन्ना इति, अत आह
दो चेव सुवणेसुं उदहिकुमारेसु हुँति दो चेव । दो दीवकुमारेसुं एगो मागेसु उववण्णो ॥१५॥ * मागो. +इएणं. भाव. बदयक,
अनुक्रम
JABERatinintamational
wwsaneiorary on
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~235~