________________
आगम
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१५८], भाष्यं [२...]
(४०)
गमनिका-चक्षुष्मान यशस्वी च प्रसेनजिचैते प्रियङ्गुवर्णाभाः अभिचन्द्रः शशिगौरः निर्मलकनकप्रभाः शेषाः-विम-18 हालवाहनादयः, भावार्थः सुगम एव, नवरं निर्मलकनकवत् प्रभा-छाया येषां ते तथाविधा इति गाथार्थः ॥१५८ ॥ गतं वर्णद्वारं, स्त्रीद्वारव्याचिख्यासयाऽऽह
चंदजसचंदकंता सरूव पडिरूव चक्खुकता य । सिरिकंता मरुदेवी कुलगरपत्तीण नामाई ॥१५॥ | गमनिका-चन्द्रयशाः चन्द्रकान्ता सुरूपा प्रतिरूपा चक्षुःकान्ता च श्रीकान्ता मरुदेवी कुलकरपल्लीनां नामानीति | गाथार्थः ।। १५९ ।। एताश्च संहननादिभिः कुलकरतुल्या एव द्रष्टव्याः, यत आहI संघयणं संठाणं उच्चत्तं चेव कुलगरेहि समं । वण्णेण एगवण्णा सव्वारे पियंगुवण्णाओ ॥१०॥ M गमनिका-संहननं संस्थानं उच्चस्त्वं चैव कुलकरैः-आत्मीयैः, सम-अनुरूपं आसां प्रस्तुतस्त्रीणामिति, किंतु प्रमाणेन
ईपन्यूना इति संप्रदायः, तथापि ईपन्यूनत्वान्न भेदाभिधानमिति, वर्णेन एकवर्णाः सर्वाः प्रियङ्गुवर्णा इति गाथार्थः ॥१६० ॥ स्त्रीद्वारं गतं, इदानी आयुारम्पलिओवमसभाए पढमस्साउं तओ असंखिजा । ते आणुपुब्विहीणा पुब्बा नाभिस्स संखेजा ॥१६१॥ | व्याख्या-पस्योपमदशभागः, 'प्रथमस्य' विमलवाहनस्य आयुरिति, ततः अन्येषां चक्षुष्मदादीनां असंख्येयानि, पूर्वाणीति योगः, तान्येवानुपूर्वीहीनानि नाभेः संख्येयान्यायुष्कमित्ययं गाथार्थः ॥ १६१ ॥
*भागो.
T
Palaingionary.com
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~233~