________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१५४], भाष्यं [२...]
(४०)
आवश्यक मीषां प्रथमानुयोगतोऽवसेयाः, जन्म पुनरिहैव सर्वेषां द्रष्टव्यम् । व्याख्यातं पूर्वभवजन्मद्वारद्वयमिति, इदानी कुलकर-13 | हारिभद्रीनामप्रतिपादनायाह
यवृत्तिः ॥११॥ पढ मित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो अ पसेणइए मरुदेवे चेव नाभी य ॥१५५ ॥
विभागः१ | गमनिका-प्रथमोऽत्र विमलवाहनश्चक्षुष्मान् यशस्वी चतुर्थोऽभिचन्द्रः ततश्च प्रसेनजित मरुदेवश्चैव नाभिश्चेति, भावार्थः सुगम एवेति गाथार्थः ॥ १५५ ॥ गतं नामद्वारम् , अधुना प्रमाणद्वारावयवार्थाभिधित्सयाऽऽह
णव धणुसया य पढमो अट्ठ प सत्तडसत्तमाइंच । छच्चेव अद्वछट्ठा पंचसया पपर्णवीसं तु ॥१५६ ॥
व्याख्या-नव धनुःशतानि प्रथमः अष्टौ च सप्त अर्धसप्तमानि षड् च अर्धपष्ठानि पञ्च शतानि पञ्चविंशति, अन्ये दापठन्ति-पश्चशतानि विंशत्यधिकानि, यथासंख्यं विमलवाहनादीनामिदं प्रमाण द्रष्टव्यं इति गाथार्थः ॥१५६॥ गतं प्रमा
णद्वार, इदानी कुलकरसंहननसंस्थानप्रतिपादनायाहबजरिसहसंघयणा समचउरंसा य हुँति संठाणे । वण्णंपि य चुच्छामि पत्तेयं जस्स जो आसी ॥ १५७॥
गमनिका-वज्रऋषभसंहननाः सर्व एव समचतुरस्राश्च भवन्ति 'संस्थाने इति संस्थानविषये निरूप्यामाणा इति, वर्णद्वारसंबन्धाभिधानायाह-वर्णमपि च वक्ष्ये प्रत्येक यस्य य आसीदिति गाथार्थः ॥ १५७ ॥
| ॥११॥ ४|चक्खुम जसमंच पसेणइ एए पिअंगुवण्णाभा। अभिचंदो ससिगोरो निम्मलकणगप्पभा सेसा ॥ १५८ ॥
वसुदेवहिण्डीतः "पण्यचीला य. + पञ्चविंशतिन. .प्यमाणे.
ACCES
JABELSEAnimalTERTATE
wajandiarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~232~