________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१५४], भाष्यं [२...]
(४०)
*
%
-%
चित्तगा (य) चित्तरसा । गेहागारा अणियणा सत्तमया कप्परुक्खत्ति ॥१॥ तेसु परिहार्यतेसु कसाया उप्पण्णा-इमं मम, मा एत्थ कोइ अण्णो अल्लियउत्ति भणितुं पयत्ता, जो ममीकयं अल्लियइ तेण कसाइजति, गेण्हणे अ संखडंति,
ततो तेहिं चिंतितं-किंचि अधिपतिं ठवेमो जो ववत्थाओ ठवेति, ताहे तेहिं सो विमलवाहणो एस अम्हेहिंतो अहितोत्ति ४ उवितो, ताहे तेण तेसिं रुक्खा विरिका, भणिया य-जो तुभं एयं मेरं अतिक्कमति तं मम कहिजाहत्ति, अहं से 'दंड करिहामि, सोऽवि किह जाणति !, जाइस्सरो तं वणियत्तं सरति, ताहे तेसिं जो कोई अवरज्झइ सो तस्स कहिज्जइ, ताहे | सो तेसिं दंड ठवेति, को पुण दंडो, हक्कारो, हा तुमे दुइ कयं, ताहे सो जाणति-अहं सबस्सहरणो कतो, तं वरं किर हतो मे सीसं छिपणं,ण य एरिसं विडवणं पावितोत्ति,एवं बहुकाले हकारदंडोअणुवत्तिओ । तस्स य चंदजसा भारिया, तीए समं भोगे भुंजंतस्स अवरं मिथुणं जायं, तस्सविकालंतरेण अवरं,एवं ते एगवंसंमि सत्त कुलगरा उप्पण्णा पूर्वभवाः खल्व-14
5
ॐ
CLASSASSACC*
T
चित्राङ्गाचित्ररसाः । गृहाकारा अनमाः सक्षमकाः कल्पवृक्षा इति, ॥ तेषु परिहीयमाणेषु कपाया उत्पन्ना, इदं मम, मा अत्र कोऽपन्यो लगीन इति भणितुं प्रवृत्ता, यो समीकृतं जगति सेन कपावन्ते, महणे च शिलन्ति (संखण्डयन्ति), सतबिन्तितं-कमपि अधिपति स्थापयामो यो अवस्था स्थापपति, सदा वैः स विमकवाहन एषोऽसाम्पमधिक इति स्थापितः, तदा तेन तेम्मो वृक्षा विभक्काः, भणिताब-यो युष्माकं एतां मर्यादा अतिकामति तं माझं रुपयेतः, अहं तस्य दण्वं करिष्यामि, सोऽपि कथं जानीते , जातिम्मरसद् वणिक्वं सरति, तदा तेषां यः कश्चिदपराध्यति स सम्म कथ्यते, तदा स तस्य दण्ड (स्थापयति, कः पुनर्दण्डः, दाकार:-हा खया दुष्कृतं, सदा स जानीने-अई सर्वखहरणीकृतः (खाम्), तदा वरं किल हतः शिरो मे छि, मचेटशं बिटम्बना, प्रापित इति, एवं बहुकालं हाकारदण्दोऽनुवर्तितः। तस्य च चम्यसा भार्या, तथा समं भोयाम्भुअतोऽपर मिथुनकं (युग्म) मातं, तस्यापि कालान्तरेणापरं, एवं ते एकवंशे सप्त कुलकरा उत्पमाः। * चित्र्तगा. + भई बसेरामि. परितोति,
18+%
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~231~