________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१५४], भाष्यं [२...]
आवश्यक- ॥११॥
हारिभदी यवृत्तिः विभागः१
इति गाथार्थः ॥ १५४ ।। भावार्थस्तु कथानकादवसेयः, अध्याहार्यक्रियायोजना च स्वबुधा प्रतिपदं कार्या, यथा-अपर- विदेहे द्वौ वणिग्वयस्यौ अभूतामिति, नवरं हस्ती मनुष्यश्च आयाताविति, अनेन जन्म प्रतिपादितं वेदितव्यं, अवरविदेहे दो मित्ता वाणिअया, तत्थेगो मायी एगो उजुगो, ते पुण एगो चेव ववहरति, तत्थेगो जो मायी सो तं उजुअं अति- संधेइ, इतरो सचमगृहंतो सम्म सम्मेण ववहरति, दोवि पुण दाणरुई, ततो सो उजुगो कालं काऊण इहेव दाहिणहे मिहुणगो जाओ, वंको पुण तंमि चेव पदेसे हत्थिरयणं जातो, सो य सेतो वण्णेणं चउद्देतो य, जाहे ते पडिपुण्णा ताहे तेण हथिणा हिंडतेण सो दिहो मिहुणगो, दहण य से पीती उप्पण्णा,तं च से आभिओगजणि कम्ममुदिण्णं, ताहे तेण मिहुणगं खंधे विलइयं, तं दहण य तेण सण लोपण अन्भहियमणूसो एसो इमं च से विमलं बाहणंति तेण से विमलवाहणोत्ति नामं कर्य, तेसिं च जातीसरणं जायं, ताहे कालदोसेण ते रुक्खा परिहायंति-मतंगा भिंगंगा तुडियं च
_
T
अपरविदेहेषु द्वौ मित्रे वणिजी, तत्रैको मायावी एक जुका, तौ पुनरेकत एवं व्यवहरतः, तत्रैको यो मायाची सतगृलु भतिसन्दधाति, इतरः सर्वमगृहयन् सम्यग् सात्म्येन व्यवहरति, बावपि पुनदानरुची, ततः स ऋणुका कालं कृत्यहैव दक्षिणार्धे मिथुनकनरो जातः, वक्रः पुनः तसिबेव प्रदेशे हस्तिर जातः, स च वर्णन मोतचतुर्दन्तन, यदा ती प्रतिषणों सदा तेन हस्तिना हिण्डमानेन स रष्टः मिथुनकनरः, ष्वा च तस्य प्रीतिरुपना, तच तस्याभियोगजवित कर्मोदीर्ण, तदा तेन मिथुनकनरः स्कन्धे वितगिता, तसा च तेन सर्वेण लोकेन अभ्यधिकमनुष्य एष व चाख विम पाहन मिति तेन तस्य विमलवाहन इति। नाम कृतं, तयोन जातिमारणं जातं, तदा कालदोषेण ते वृक्षाः परिहीयन्ते, तयथा-मामा मृानायुटिताला- *प्रतिपादं. +खावासिष्टा.सि. tणा जाता. पतं०म०.
R
॥११०॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~230