________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२८] “आवश्यक” - मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- / गाथा-], निर्युक्तिः [१५१], भाष्यं [ २... ]
गाथागमनिका - अर्धभरतमध्यमत्रिभागे, कस्मिन् ? - गङ्गासिन्धुमध्ये, अत्र बहुमध्यदेशे न पर्यन्तेषु, उत्पन्नाः कुलकराः सप्त, अर्ध भरतं विद्याधरालयवैताढ्यपर्वतादारतो गृह्यत इति गाथार्थः ॥ १५१ ॥ इदानीं कुलकरवकव्यताभिधायिकां द्वारगाथां प्रतिपादयन्नाह -
पुष्वभवजन्मनाम पमाण संघयणमेव संठाणं । वण्णित्थियाज भागा भवणोवाओ य णीई य * ॥ १५२ ॥ गमनिका - कुलकराणां पूर्वभवा वक्तव्याः, जन्म वक्तव्यंः तथा नामानि प्रमाणानि तथा संहननं वक्तव्यं, एवशब्दः पूरणार्थः, तथा संस्थानं वक्तव्यं तथा वर्णाः प्रतिपादयितव्याः तथा स्त्रियो वक्तव्याः तथा आयुर्वक्तव्यं भागा वक्तव्याःकस्मिन् वयोभागे कुलकराः संवृत्ता इति, भवनेषु उपपातः भवनोपपातः वक्तव्यः, भवनग्रहणं भवनपतिनि कायोपपातप्रदर्शनार्थं, तथा नीतिश्च या यस्य हकारादिलक्षणा सा वक्तव्येति गाथासमुदायार्थः, अवयवार्थे तु प्रतिद्वारं वक्ष्यति ॥ १५२ ॥ तत्र प्रथमद्वारावयवार्थाभिधित्सयेदमाहअवरविदेहे दो वणिय वयंसा माइ उज्जुए चेव । कालगया इह भरहे हत्थी मणुओ अ आयाया ॥ १५३ ॥ दहुं सिणेहकरणं गयमारुहणं च नामणिष्कत्ती । परिहाणि गेहि कलहो सामत्थण विनवण हन्ति ॥ १५४ ॥ गमनिका - अपरविदेहे द्वौ वणिग्वयस्य मायी ऋजुश्चैव कालगतौ इह भरते हस्ती मनुष्यश्च आयाती, दृष्ट्वा स्नेहकरणं गजारोहणं च नामनिर्वृत्तिः परिहाणिः गृद्धिः कलहः, 'सामत्थणं' देशीवचनतः पर्यालोचनं भण्यते, विज्ञापना-ह पुजभव कुलगराणं उसभजिजिंदस्स भरहरणो । इक्खागकुलुप्पत्ती या आणुपुञ्जीए (गाथैषा नियुक्तिपुस्तकेऽन्याख्याता च ).
For Fans at Use Only
अत्र कुलकरस्य वक्तव्यता प्रस्तुताः
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
www.janbayor
~ 229~