________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [१४८], भाष्यं [२]
आवश्यक॥१०॥
-
प्रत सूत्रांक
---
ब्याख्या-ततः स्वायुष्कक्षये सति व्युत्वा देवलोकादिहैव भारते वर्षे इक्ष्वाकुकुले 'जातः' उत्पन्नः ऋषभसुतसुतो हारिभद्री|मरीचिः सामान्येन ऋषभपौत्र इति गाथार्थः ॥ १८॥ यतश्चैवमतः
| यवृत्तिः
विभागः१ इक्खागकुले जाओ इक्खागकुलस्स होइ उप्पत्ती । कुलगरवंसेईए भरहस्स सुओ मरीइत्ति ॥१४९ ॥
व्याख्या-इक्ष्वाकूणां कुलं इक्ष्वाकुकुलं तस्मिन् , 'जातः' उत्पन्नः, भरतस्य सुतो मरीचिरिति योगः, तत्र सामान्यऋषभपौत्रत्वाभिधाने सति इदं विशेषाभिधानमदुष्टमेव, स च कुलकरवंशेऽतीते जातः, तत्र कुलकरा वक्ष्यमाणलक्षणास्तेषां वंशः कुलकरवंशःप्रवाह इति समासः, तस्मिन्नतीते-अतिक्रान्ते इति, यतश्चैवमत इक्ष्वाकुकुलस्य भवति उत्पत्तिः, वाच्येति वाक्यशेषः, इत्ययं गाथार्थः ॥१४९ ॥ तत्र कुलकरवंशेऽतीत इत्युक्तं, अतः प्रथम कुलकराणामेवोत्पत्तिः प्रतिपाद्यते, यत्र यस्मिन्काले क्षेत्रे च तत्प्रभवस्तन्निदर्शनाय चेदमाह-(ग्रन्थानम् ३०००) ओसप्पिणी इमीसे तइयाएँ समाएँ पच्छिमे भागे। पलिओवमट्ठभाए सेसंमि उ कुलगरुप्पत्ती ॥ १५॥ 18 ___ अखभरहमज्झिल्लतिभागे गंगसिंधुमज्झमि । इत्थ बहुमज्झदेसे उप्पण्णा कुलगरा सत्त ॥ १५१ ॥
प्रथमगाथागमनिका-अवसर्पिण्यामस्यां वर्तमानायां या तृतीया समा-सुषमदुष्पमासमा, तस्याः पश्चिमो भागस्तस्मिन् ॥१०॥ कियन्मात्रे पल्योपमाष्टभाग एव शेषे तिष्ठति सति कुलकरोत्पत्तिः संजातेति वाक्यशेष इति गाथार्थः ॥१५०॥ द्वितीय-12 ...तेषां वंशःप्रवाहः.
-
_
अनुक्रम
T
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~228~