________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक”– मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [−], मूलं [−/गाथा - ], निर्युक्ति: [ १४६ ], भाष्यं [१]
ततो गुरू तस्स धम्मं कहेदुमारद्धो, तस्स सो अवगतो, ते पंथं समोयारेता नियतो, ते पत्ता सदेस, सो पुण अविश्यसम्मदिडी कालं कारण सोहम्मे कप्पे पलिओचमठिइओ देवो जाओ । अस्यैवार्थस्योपदर्शकमिदं गाथाद्वयमाह भाष्यकारः - | अवरविदेहे गामस्स चिंतओ रायदारुवणगमणं । साहू भिक्खनिमित्तं सत्धा हीणे तहिं पासे ॥१॥ (भाष्यम्) दाणन पंधनयणं अणुकंप गुरू कहण सम्मतं । सोहम्मे उबवण्णो पलियाउ सुरो महिडीओ ॥ २ ॥ (भाष्यम्
गमनिका - अवरविदेहे ग्रामस्य चिन्तको राजदारुवनगमनं, निमित्तशब्द लोपोऽत्र द्रष्टव्यः, राजदारुनिमित्तं वनगमनं, साधून भिक्षानिमित्तं सार्थाष्टस्तत्र दृष्टवानं दानमन्नपानस्य, नयनं पैथि अनुकम्पया गुरोः कथनं सम्यक्त्वं प्राप्तः मृत्वा सौधर्म उपपन्नः पल्योपमायुः सुरो महर्द्धिक इति गांधाद्वयार्थः ।
लण य सम्मत्तं अणुकंपाए उ सो सुविहियाणं । भासुरवर बोंदिधरो देवो वैमाणिओ जाओ ॥ १४७ ॥
गमनिका - ध्या च सम्यक्त्वं अनुकम्पयाड सौ सुविहितेभ्यः भास्वरां- दीप्तिमती घरां प्रधानां 'वोदिं' तनुं धारयतीति समासः, देवो वैमानिको जात इति नियुक्तिगाथार्थः ॥ १४७ ॥ तथा चचऊण देवलोगा इह चैव य भारहंमि वासंमि । इक्खागकुले जाओ उसभसुअसुओ मरीइत्ति ॥ १४८ ॥
१ ततो गुरू त धर्म पवितुमारब्धः तेन सोऽवगतः, तान्यधि समवतार्थ निवृतः, ते प्राप्ताः खदेशं स पुनरविरतसम्यग्दृष्टि का कृत्वा श्रीध कल्पे पस्योपमस्थितिको देवो जातः, * पवि नयनं. + गाथार्थः + सो.
Education intol
For Full
मुनि दीपरत्नसागरेण संकलित
आगमसूत्र [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति अत्र भाष्यम् आरब्धं तद् अन्तर्गत भगवन् महावीरस्य प्रथमभवस्य वर्णनं
~ 227 ~