________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आवश्यक
1120411
[भाग-२८] “आवश्यक” - मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [–], मूलं [−/गाथा -], निर्युक्ति: [ १४६ ], भाष्यं [-]
पंथ किर देसित्ता साहूणं अडविविप्पणद्वाणं । सम्मत्तपढमलंभो बोद्धवो वद्धमाणस्स ॥ १४६ ॥ गमनिका - पन्थानं किल देशयित्वा साधूनां अटवीविप्रनष्टानां पुनस्तेभ्य एव देशनां श्रुत्वा सम्यक्त्वं प्राप्तः, एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो वर्धमानस्येति समुदायार्थः ॥ १४६ ॥ अवयवार्थः कथानकादवसेयः तच्चेदम् - अवरविदेहे एगंमि गामे बलाहिओ, सो य रायादेसेण सगडाणि गहाय दारुनिमित्तं महाडविं पविडो, इओ य साहुणो मग्गपवण्णा सत्थेण समं वचंति, सत्थे आवासिए भिक्ख पविद्वाणं गतो सत्थो, पहवितो, अयाणंता विभुला, मूढदिसा पंथं अयाणमाणा तेण अडविपंथेण मज्झण्हदेसकाले तण्हाए हाए अपरद्धा तं देस गया जत्थ सो सगडसण्णिवेसो, सो य ते पासित्ता महंतं संवेगमावण्णो भणति - अहो इमे साहुणो अदेसिया तबस्सिणी अडविमणुपविट्ठा, तेसिं सो अणुकंपाए विपुलं असणपाणं दाऊणं आह-एह भगवं । जेण पथे णमवयारेमि, पुरतो संपत्थिओ, ताहे तेऽवि साहुणो तस्सेव मग्गेण अणुगच्छति,
१ अपरविदेहेषु एकस्मिन्ामे बलाधिकः, स च राजादेशेन शकटानि गृहीत्वा दारनिमित्तं महादवीं प्रविष्टः इतच साधवः मार्गप्रपन्नाः सार्थेन समं - जन्ति, सायें आवासिते निक्षार्थं प्रविष्टेषु गतः सार्थः, प्रधावितः, अजानन्तो भ्रष्टा, दिग्मूढाः पन्थानमजानानाः तेन अटवीपथेन मध्याह्नदेशकाले तृषा क्षुधा अपराद्धाः ( च व्याप्ताः ) तं देशं गता स शकटसन्निवेशः, स च तान् दृष्ट्वा महान्तं संवेगमापन भगति अहो इमे साधवोऽदेशिकास्तपखिनोऽटवीमनुप्रविष्टाः, तेभ्योऽसौ अनुकम्पया विपुलमशनपानं दत्त्वाऽऽह-पुत भगवन्तः ! येन पथि युष्मानवतारयामि, पुरतः संप्रस्थितः, तदा तेऽपि साधवः तस्यैव पृष्ठतः अनुगच्छन्ति *जह मिच्छत्ततमाओ विणिमाओ जह य केवलं पत्तो । जहय पयासिअमेयं सामइ तह पवस्वामि ॥ १ ॥ ( गाथैषाऽव्याख्याता निर्युक्तिपुस्तके) + पहाविता व पारद्वा.
Education intentional
For Fans Only
हारिभद्रीयवृत्तिः
विभागः १
~226~
॥१०८॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति