________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१३८], भाष्यं [-]
GAONGS
आवश्यक- संपस्थितद्वितीय इति, गन्तुकामश्च गन्तुकामोऽभिधीयते यो हि सदैव गन्तुमना व्यवतिष्ठते, वक्ति च-श्रुतस्कन्धादिप-1
*हारिभद्रीरिसमाप्ताववश्यमहं यास्यामि, क इहावतिष्ठते इति, अयमयोग्यः शिष्य इति गाथार्थः ॥ १३७ ॥ इदानीं दोपपरिज्ञानपूर्व-|| | यवृत्तिः ॥१०॥ कत्वात् गुणाः प्रतिपाद्यन्ते-द्वितीयगाथाव्याख्या-विनयः-अभिवन्दनादिलक्षणः तेन अवनताः विनयावनताः तैरित्थं-1
विभागः१ भूतैः सद्भिः, तथा पृच्छादिषु कृताः प्राञ्जलयो यस्ते कृतप्राञ्जलयः तैः, तथा छन्दो-गुर्वभिप्रायः तं सूत्रोक्तश्रद्धानसमर्थनकरणकारणादिनाऽनुवर्तयनिः आराधितो गुरुजनः, 'श्रुतं' सूत्राओंभयरूपं 'बहुविध अनेकप्रकारं 'लघु' शीभं ददाति' |प्रयच्छतीति गाथार्थः ॥१३८॥ इदानीं प्रकारान्तरेण शिष्यपरीक्षा प्रतिपादयन्नाह-- सेलघण कुडग चालणि परिपूणग हंस महिस मेसे आमसग जलूग बिराली जाहग गोभेरि आभीरी ॥१३९॥
व्याख्या-एतानि शिध्ययोग्यायोग्यत्वप्रतिपादकान्युदाहरणानीति । किंच-चरियं च कल्पितं वा आहरणं दुविहमेव नायब । अस्थस्स साहणवा इंधणमिव ओदणहाए । १ । तत्थ इमं कप्पिों जहामुग्गसेलो पुक्खलसंवट्टओ अ महामहो जंबूदीवप्पमाणो, तत्थ णारयस्थाणीओ कलई आँलाएति-मुग्ग-II | सेलं भणति-तुज्झ नामग्गहणे कए पुक्खलसंवट्टओ भणति-जहा णं एगाए धाराए विराएमि, सेलो|
*॥१०॥ चरितं च कपितं वाऽऽहरणं द्विविधमेव शासम्यम् । अर्थस्य साधनार्थाय इन्धनानीबौदनार्थाय ।। तनेदं कपितं यथा-मुशैकः पुष्करसंवर्षका 6 महामेधः जम्यूद्वीपप्रमाणः, तत्र नारवस्थानीयः कलहमालगयति (मायोजयति)-मुद्रशैलं भणति-तब नाममइणे ते पुष्कलसंवर्तको भणति-यथैकया
धारया विद्दावयामि, शैल * आलो(जो एति.
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति शिष्यपरिक्षविषयक विविध-दृष्टांता:
~210~