________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३९], भाष्यं [-]
उप्पासितो भणति-जदि मे तिलतुसतिभागंपि उल्लेति तो णाम ण वहामि, पच्छा मेहस्स मूले भणति मुग्गसेलवयणाई, सो रुट्ठो, सबादरेण वरिसिउमारद्धो जुगप्पहाणाहि धाराहिं, सत्तरत्ते वुढे चिंतेति-विराओ होहित्ति ठिओ, पाणिए ओसरिए इतरो मिसिमिसिंतो उज्जलतरो जातो भणति-जोहारोत्ति, ताहे मेहो लज्जितो गतो । एवं चेव कोइ सीसो मुग्गसेलसमाणो एगमवि पदं ण लग्गति, अण्णो आयरिओ गज्जतो आगतो, अहं णं गाहेमित्ति, आह-आचार्यस्यैव
तजाव्यं, यच्छिष्यो नावबुध्यते । गावो गोपालकेनेव, कुतीर्थेनावतारिताः॥१॥ ताहे पढावेउमारद्धो, ण सकिओ, दलजिओ गओ, एरिसस्स ण दायर्व, किं कारणं ?-आयरिए सुत्तमि अ परिवादो सुत्तअस्थपलिम थी। अण्णेसिपियर
हाणी पुढावि ण दुद्धया वंझा ॥१॥ पडिवक्खो कण्ह भूमी-बुढेवि दोणमेहे ण कण्हभोमाओ लोट्टए उदयं । गहणधरणासमत्थे इअ देयमछित्तिकारमि ॥१॥
AKASESAMACHAR
सत्मासितो (असूषितः) भणति-यदि मे तिलतपत्रिभागमपि भावति तदा नाम न वहामि, पनारमेघस्य मूले भणति मुद्रशैलवचनानि, स रुष्टा, सादरेण वर्षितुमारब्धः, युगप्रधानाभिधाराभिः, सप्तरात्रं दृष्टे चिन्तयति-बिद्रुतो भविष्यति इति खितः, पानीयेऽपसते इसरो दीप्यन् उज्ज्वलतो जातो भणति-जुहारः (जयोकारः) इति, तदा मेघो लजितो गतः ॥ एवमेव कश्चिच्छिष्यो मुद्राकसमान एकमपि पदं न लगयति, अम्ब आचार्यः गर्जयन् आगतः, अहमेनं मायामि तदा पाठयितुमारब्धः, न शक्तिः , लजितो गतः, ईशाय न दातम्ब, किं कारणम् !-आचार्य सूत्रे च परिवादः सूत्रार्थपरिमन्धः (विशः)। अन्येषामपिच हानिः स्पृष्टाऽपि न दुग्धदा (दोमा) वन्ध्या ॥1॥प्रतिपक्षः कृष्णभूमिः-पृष्टेऽपि द्रोणमेघे न कृष्णभूमात् लुठति उदकम् । प्रहगधरणसमर्थे दातव्यमपिछत्तिकरे।।। * बहेवि. + पमाणाहिं. f निराइमो. भणितो. जि. पलिमंथा. दुज्मथा. भूमीसु.
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~211