________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१३६], भाष्यं [-]
4565555555
तेसिं इच्छियपडिच्छियववहारो एवं-अक्खेवनिण्णयपसंगदाणग्गहणाणुवत्तिणो दोवि । जोग्गा सीसायरिआ टंकण-18 वणिओवमा एसा ॥१॥७॥ | इत्थमुक्तप्रकारेण गवादिषु द्वारेषु साक्षादभिहितार्थविपर्ययः-प्रतिपक्षः आचार्य शिष्ययोर्यथायोगं योजनीयः, सच योजित एवेति गाथार्थः ॥ १३६ ॥ इदानीं विशेषतः शिष्यदोषगुणान् प्रतिपादयन्नाहकस्स न होही वेसो अनभुवगओअनिरुवगारी अ । अप्पच्छंदमईओ पहिअओ गंतुकामो अ॥१३७॥ विणओणएहिं कयपंजलीहि छंदमणुअत्तमाणेहिं । आराहिओ गुरुजणो सुर्य बहुविहं लहुं देह ॥१३८ ।
आह-शिष्यदोषगुणानां विशेषाभिधानं किमर्थम् , उच्यते, कालान्तरेण तस्यैव गुरुत्वभवनात, अयोग्याय च गुरुपदनिबन्धनविधाने तीर्थकराज्ञादिलोपप्रसङ्गात् । प्रथमगाथाव्याख्या-कस्य न भविष्यति द्वेश्यः-अप्रीतिकरः, यः किम्भूतः - अभ्युपगतः अनभ्युपगतः-क्षुतोपसंपदाऽनुपसंपन्न इति भावार्थः, उपसंपन्नोऽपि न सर्व एवाद्वेष्यो भवतीत्यत आह-निरुपकारी च' निरुपकर्तुं शीलमस्येति निरुपकारी, गुरोरकृत्यकारीत्यर्थः, उपकार्यपि न सर्व एवाद्वेष्य इत्यत आह-आत्मच्छन्दा आत्मायत्ता मतियेस्य कार्येषु| असावात्मच्छन्दमतिः, स्वाभिप्रायकार्यकारीत्यर्थः, गुर्वायत्तमतिरपि न सर्व एवाद्वेष्यः अत आह–'प्रस्थितः'
तेषां ईच्छितप्रतीरिछत (इप्सितप्रतीप्सित) व्यवहारा, पूर्व-भाक्षेपनिर्णवप्रसादानमहणानुवर्तिनो इयेऽपि । योग्या आचार्यशिष्या क्षणय णिगुपमा एषा।।। *. मुक्केन.
ajandiarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~209~