________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१३६], भाष्यं [-]
॥९९॥
प्रत सूत्रांक
आवश्यक-गुरू विधिभणिते वा विवरीयनिओअओ सीसो॥१॥ सत्थाणथनिउत्ता ईसरधूआ सभूसणाणं च । होइ गूरूहारिभद्री
सीसोऽविअ विणिओ तो जहा भणितं ॥ २॥ ३ । श्रावकोदाहरणं पूर्ववत्-नवरमुपसंहारः-चिरपरिचितंपि ण सरति सुत्तत्थं सावगो सभज व । जो ण सो जोग्गो सीसो गुरुत्तर्ण तस्स दूरेणं ॥१॥४ ।
|विभाग-१ बधिरगोदाहरणं पूर्ववदेव, उपसंहारस्तु गाथयोच्यते-अण्णं पुट्ठो अण्णं जो साहइ सो गुरू ण बहिरोथ । ण य | सीसो जो अण्णं सुणेति अणुभासए अणं ॥ १ ॥ ५ । एवं गोधोदाहरणोपसंहारोऽपि वक्तव्यः ६ । इदानीं रणकोदाहरणं-उत्तरॉवहे टंकणा णाम मेच्छा, ते सुवण्णणं दक्षिणावहाई भंडाई गेण्हंति, ते य परोप्परं। भासं ण जाणंति, पच्छा पुंजं करेंति, हत्थेण उँ छाएंति, जाव इच्छा ण पूरति ताव ण अवर्णेति, पुण्णे अवणेति, एवं
अनुक्रम
गुरुः विधिमाणिते वा विपरीत नियोजकः शिष्यः । । । स्वस्थानार्थ नियोक्का ईश्वरदुहिता स्वभूषणानामिव । भवति गुरुः शिष्योऽपिच विनियोग तद (विनियोजयन्) यथा भणितम् । ३। २ चिरपरिचितावपि न मारति सूत्राी श्रावकः स्वमार्यामिव । यो न स योग्यः शिष्यः गुरुवं तस्य दूरेण ।।। | ३ अन्यत्पृष्टोऽन्यत् यः कथयति स न गुरुधिर इव । न च शिष्यो योऽन्यच्छृशोत्यनुभाषतेऽन्यत् । ।। ४ उतरापथे टकणानामानो म्लेच्छाः, ते सुवर्णेन | दक्षिणापथानि भाण्डानि गृहन्ति, ते च परस्परं भाषां न जानने, पश्चात् पुञ्ज कुर्वन्ति, हस्तेन स्वाच्छादयन्ति, यावदिच्छा न पूर्यते वावज्ञापनयन्ति, पूर्णेऽपनयन्ति, एवं * हव्येण इच्छाडेति.
M
॥९९॥
ajandiarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~208~