________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक”- मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [–], मूलं [−/गाथा -], निर्युक्ति: [ १३५], भाष्यं [-]
आवश्यक
यवृत्तिः
॥ ९६ ॥
भाषकादिस्वरूपव्याख्यानात् भाषादय एव प्रतिपादिता द्रष्टव्याः, कुतः ?, भाषादीनां तत्प्रभवत्वात् १ । इदानीं पुस्त- * हारिभद्री* विषयो दृष्टान्तः- यथा पुस्ते कश्चिदाकारमात्रं करोति, कश्चित् स्थूरावयवनिष्पत्तिं कश्चित्त्वशेषावयवनिष्पत्तिमिति, दाविभागः १ न्तिकयोजना पूर्ववत् २ । इदानीं चित्रविषयो दृष्टान्तः यथा चित्रकर्मणि कश्चित् वर्त्तिकाभिराकारमात्रं करोति, कश्चित्तु हरितालादिवर्णोद्भेदं कश्चित्त्वशेषपर्यायैर्निष्पादयति, दार्शन्तिकयोजना पूर्ववत् ३ । श्रीगृहिकोदाहरणं श्रीगृहं भाण्डागारं तदस्यास्तीति 'अत इनिठनौ' ( ५-२-११५) इति उनीकादेशे च कृते श्रीगृहिक इति भवति, तद्दृष्टान्तः तत्र कश्चिद् रलानां भाजनमेव वेत्ति-इह भाजने रक्षानीति, कश्चित्तु जातिमाने अपि, कश्चित्पुनर्गुणानपि एवं प्रथमद्वितीयतृती यकल्पा भाषकादयो द्रष्टव्याः ४ । तथा 'पोंडं' इति पुण्डरीकं पद्मं तद् यथेषद्भिन्नार्धभिन्नविकसितरूपं त्रिधा भवति, एवं भाषादि विज्ञेयं ५ । इदानीं देशिकविषयमुदाहरणं -देशनं देशः कथनमित्यर्थः, तदस्यास्तीति देशिकः यथा कश्चिद्दे| शिकः पन्थानं पृष्टः दिङ्मात्रमेव कथयति, कश्चित् तद्व्यवस्थितग्रामनगरादिभेदेन कश्चित् पुनस्तदुत्थगुण दोषभेदेन कथयतीति, दार्शन्तिकयोजना पूर्ववत् ज्ञेया ६। एवमेतानि भाषक विभाषकव्यक्तिकरविषयाप्युदाहरणानि प्रतिपादितानि || इति गाथार्थः ॥ १३५ ॥ इत्थं तावद्विभाग उक्तः, इदानीं द्वारविधिमवसरप्राप्तं विहाय व्याख्यानविधिं प्रतिपादयन्नाह - गोणी १ चंदणकंधा २ वेडीओ ३ सावए४बहिर ५ गोहे ६ । टंकणओ बबहारो७, पडिवक्खो आयरियसीसे ।। १३६ ।। आह-- चतुरनुयोगद्वारानधिकृतो व्याख्यानविधिः किमर्थं प्रतिपाद्यत इति उच्यते, शिष्याचार्ययोः सुखश्रवणसुखव्याख्यानप्रवृत्या शास्त्रोपकारार्थः, अथवा अधिकृत एव वेदितव्यः कुतः १, अनुगमान्तर्भावात्, अन्तर्भावस्तु
॥ ९६ ॥
Educat
For Parts Only
www.janbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः व्याख्यानविधिं प्रतिपादनाय गोः इति दृष्टान्ता:, धृतस्य उदाहरणं
~202~