________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१३६], भाष्यं [-]
1575%
व्याख्यानत्वात् इति । आह-यद्यसावनुगमाङ्गं ततः किमित्ययं द्वारविधेः पूर्व प्रतिपाद्यते?, उच्यते, द्वारविधेरपि बहुवक्तव्यत्वात् मा भूदिहापि व्याख्याविधेविपर्ययः, अतोऽत्रैव आचार्यशिष्ययोर्गुणदोषाः प्रतिपाद्यन्ते, येन आचार्यों गुणवते शिष्यायानुयोगं करोति, शिष्योऽपि गुणवदाचार्यसन्निधावेव शृणोतीति । आह-यद्येवं व्याख्यानविधिरनुगमाङ्गं इहावतार्योच्यते तत्कथं द्वारगाथायामप्येवं नोपन्यस्त इति, उच्यते, सूत्रव्याख्यानस्य गुरुवख्यापनार्थ, विशेषेण सूत्रव्याख्यायां आचार्यः शिष्यो वा गुणवानन्वेष्टव्य इत्यलं विस्तरेण, प्रकृतं प्रस्तुमःप्रक्रान्तगाथाव्याख्या-तत्र गोदृष्टान्तः, एते चाचार्यशिष्ययोः संयुक्ता दृष्टान्ताः, एक आचार्यस्य एकः शिष्यस्येति
द्वौ वा एकस्मिन्नेवावतार्याविति । VI एगमि' णगरे एगेण कस्सइ धुत्तस्स सगासाओ गावी रोगिता उद्वितंपि असमत्था णिविद्या चेव किणिता.12 ४ सो तं पडिविकिणति, कायगा भणंति-पेच्छामो से गति पयारं तो किणीहामो, सो भणति-मएवि उवविद्या
चेव गहिया, जदि पडिहाति ता तुम्हेवि एवमेव गिण्हह । एवं जो आयरिओ पुच्छितो परिहारंतरं दाउमसमत्थो भणति-मएवि एवं सुयं तुम्हेवि एवं सुणहत्ति, तस्स सगासे ण सोअचं, संसइयपयत्वंमि मिच्छत्तसंभवा, जो पुण
एकमिन्नगरे एफेन कस्यचितूर्तस्य सकाशाङ्कौगिणी बत्थातुमप्पसमा निविष्टैच कीता, स तां प्रतिविक्रीणाति, कायका भणन्ति-प्रेक्षामहेऽस्या गतिप्रचार, ततः फेन्यामा, स भणति-मयापि उपविश्व गृहीता, यदि प्रतिभाति तदा यूवमपि एवमेव गृहीत । एवं व आचार्यः पृष्टः परिवारान्तरं दातुमसमर्थो भणति-मयाऽपि एवं श्रुतं यूयमपि एवं प्रणुतेति, तस्य सकाशे न श्रोतव्यं, सोशाषिकपदार्थे मिथ्यायसंभवात, यः पुन
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: अथ धूर्तस्य उदाहरणं प्रस्तुयते
~203~