________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१३३], भाष्यं [-]
आवश्यक- तेण गंतुं सो भणिओ-एहि किराई सीतलीहोति अंबेल्ली, सो लज्जितो, घरंगएण अंबाडिओ, भणितो-एरिसे कजे णीहारिभद्री
कण्णे कहिजइ, अण्णया घर पलितं, ताहे गंतुं सणि कण्णे कहेति, जाव सो तहिं अक्खाउंगतो ताव पर सर्व झामि. .यवृत्तिः तत्थावि अंबाडिओ भणिओ य-एरिसे कजे नवि गम्मति अक्खायएहि, अप्पणा चेव पाणीयाई काउं गोरसंपि छुब्भइ8
विभागः१ जहा तहा विज्झाउत्ति, अण्णया धुवंतस्स गोभत्तं छूढं । एवं जो अण्णंमि कहेयवे अण्णं कहेइ ताहे अणणुओगो भवति, सम्म कहिज्जमाणे अणुओगो भवति ॥ सप्तैव च भवन्ति 'भावे' भावविषये, अननुयोगानुयोगयोः प्रतिपादकानि सप्तोदाहरणानि भवन्तीति गाथार्थः ॥ १३३ ॥ तानि चामूनि
सावगमज्जा १ सत्सवइए २ अ कुंकणगदारए ३ नउले ४। कमलामेला ५ संबस्स साहसं ६ सेणिए कोचो ७॥१३४ ॥
॥११॥
तेन गरवा स भणितः, एहि किल शीतलीभवति रब्बा, स लजितः, गृहगतेन तिरस्कृतः, भणितः-ईशे कायें नीचैः कर्णयोः कथ्यते, अन्यदा गृई प्रदीप्तं, तदा गत्वा शनैः कर्णयोः कथयति, यावत्स तयाख्यातुं गतस्तावद्गुहं सर्व मातं, तत्रापि तिरस्कृतो भणितश्च-ईदृशे कार्वे नैव गम्यते भाख्यायकेन, आत्मनैव पानीवादि कृत्वा गोरस (गोभक्तादि) अपि क्षिप्यते, यथा तथा विध्यावविति, अन्यदा धूपयतः (उपरि) गोभक्त (छगणादि) क्षितं । एवं पोऽन्यसिान कवयितव्ये अन्यत् कथयति तदाऽननुयोगो भवति, सम्यक् कथ्यमाने अनुषोगो भवति ।
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: भाव अनुयोग-अननुयोगे 'श्रावकभार्या' आदि सप्त दृष्टाता:
~192~