________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [१३४], भाष्यं [-]
व्याख्या-तत्र आवकभार्योदाहरणं-सांवगेण णिययभजाए वयंसिया विउबिया दिवा, अज्झोववण्णो, दुब्बलो भवति, महिलाए पुच्छिते निबंधे कए सिई, ताए भणित-आणेमि, तेहिं चेव वत्थाभरणेहिं अप्पाणं णेवस्थित्ता अंधयारे| अल्लीणा, अच्छितो, पच्छा बिइयदिवसे अधिति पगतो वयं खंडियंति, ताए साभिण्णाण पत्तियावितो। एवं जो ससमयबत्तवयं परसमयवत्तवयं भणति, उदइयभावलक्खणेणं उपसमियलक्खणं परवेति, ताहे अणणुओगो भवति, सम्म परूविजमाणे अणुओगोत्ति १
सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः-सत्तपदिगो ऐगंमि पञ्चंतगामे एगो ओलग्गयमणूसो, साधुमाणादीणं न सुणेति, ण वा अल्लीणति, ण वा सेज देति, मा मम धम्म कहेहिन्ति, ताहे मा सदओ होहामित्ति । अण्णया कया तं गामं साहुणो आगता, पडिस्सयं मम्गति, ताहे गोहिलएहिं एसो न देतित्ति सोवि एतेहिं पवंचिओ होउत्ति तस्स घरं चिंधि, जहा एरिसो तारिसो सावगोत्ति तस्स घर जाह, तं गता पुच्छंता, दिहो, जाव ण चेव आढाति, तत्थेकेण साहुणा
श्रावकेण निजभाषाया वपसा क्रिया (उद्भूतरूपा) या, अायुपपनो, दुबलो भवति, महेलया पृष्टे निर्बम्धे कृते विश, तवा भणित-आनयामि, तरेव वखाभरणैरात्मानं नेपथ्यविस्खा अन्धकारे भालीना, स्थितः, पलाद्वितीयदिवसे अति प्रगतः तं खण्डितमिति, तया साभिज्ञानं प्रत्यायितः । एवं यः
स्वसमयवतम्पतां परसमयवतम्यतां भणति, औदविकभावलक्षणेनौपशमिकलक्षणं प्ररूपपति, तदाऽननुयोगो भवति, सम्पङ प्ररूपमाणे अनुयोग इति । K२ साप्तपदिकः एकसिन् प्रत्यन्तग्रामे एकोऽवलगकमनुष्यः साधुबाह्मणादीनां न शूणोति न वा सेवते (बालीनोति)नचा शय्यां ददाति, मा मे धर्म चीकयन्
इति बदामा सवयो भूवमिति । अन्यदा कदाचित् तं ग्रामं साधव भागताः, प्रतिनयं मार्गयन्ति, सदा गोष्ठीकैरेष न ददातीति सोऽप्येभिः प्रतितो भवस्विति तख गृहं दर्शितं यथा-सातादशो वा श्रावक इति तस्य गृहं बात, तदू गताः पृच्छन्तः, रप्टो पाववादियते, सीकेन साधुना
R
JABERahanirahmational
Janeiorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~193~