________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१३३], भाष्यं [-]
तेहि भणितं-सुद्धं भवतु, एगस्थ बीयाणि वाविजंति, तेण भणि-सुद्धं भवतु, तेहिवि पिट्टिओ, सम्भावे कहिए मुक्को, एरिसे-बहुं भवतु भंडं (डिं) भरेह एयस्स, अण्णत्थ मडयं णीणिज्जतं दर्दु भणति-बहु भवतु एरिसं, तत्थवि हतो, सन्भावे कहिए मुक्को भणितो एरिसे वुचति-अच्चंतविओगो भवतु एरिसेणं, अण्णत्थ विवाहे भणइ-अचंतविओगो भवतु एरिसेणं, तत्थवि हतो, सम्भावे कहिए भणितो-एरिसे(सा)णं णिचं पिच्छया होह सासयं च भवतु एयं, अण्णत्थ णिअलब
यं दंडिअं दद्दूण भणति-णिच्वं एयारिसाण पेच्छंतओ होहि, सासतं च ते भवतु, तत्थवि हतो सम्भावे कहिए मुक्कोएयाओ भे लहुं मोक्खो भवतु, एयं भणिज्जसि, अण्णत्थ मिते संघाडं करेंति, तत्थ भणति-एयाओभेलहु मोक्खो भवतु, तत्थवि हतो सम्भावे कहिते मुक्को एगस्स दंडगकुलपुत्तगस्स अल्लीणो, तत्थ सेवंतो अच्छति । अण्णया दुम्भिक्खे तस्स कुलपुत्तगरस अंबिलजवागू सिंद्धल्लिया, भजाए से सो भणति-जाहि महायणमझाओ सद्देहि जो मुँजति सीतला अजोग्गा,
माणितं-शुद्धं भवतु, एकत्र वीजानि अध्यन्ते, तेन भणितं-शुद्ध भवतु, तैरपि पिहितः, सद्भावे कथिते मुक्का, एतादृशे-बटु भवतु भावानि भरन्तु | एतेन, अन्यत्र सूतक नीयमानं दृष्ट्वा भणति-बहु भवस्वेतादर्श, तत्रापि इतः, सद्भावे कथिते मुक्तो भणितः एतारश उच्चते-अत्यन्त वियोगो भवस्वीहशेन, अन्यत्र विवाहे भणति-भवन्तं वियोगो भवत्वीरशेन, तत्रापि हतः, सदावे कधिते भपिता-दरशानां नित्यं प्रेक्षका भवत शावतं च भवस्वेतत्, अन्यत्र लिगउचदं दण्डिकं दृष्ट्वा भणति-निसमेतारशानां प्रेक्षको भव, माश्वतं च ते भवतु, तन्त्रापि इतः सजावे कषिते मुक्तः, एतस्मात् भवतां लघु मोक्षो भवतु, एतत् | भणे:, अन्यत्र मित्रापि संघाटकं कुर्वन्ति, सत्र भणति-एतस्मात् भवतां कषुमोक्षो भवतु, तत्रापि हतः सदावे कविते मुक्त एक दण्डिककुलश्रमालीनः, तन्त्र | सेवमानस्तिष्ठति । अन्यदा दुर्भिक्षे तस्य कुलपुत्रकस्य अम्लयवागू सिद्धा, भार्यया तस्य स भपिता-याहि महाजनमध्यात् शब्दप यत् भुझे शीतलायोग्या,
RS
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~191~