________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१३३], भाष्यं [-]
आवश्यक
॥ ९
॥
प्रत
ग्रामेयकोदाहरण द्वितीयं वचन एव, प्रस्तुतानुयोगप्राधान्यख्यापनार्थमिति । एगमि नयरे एगा महिला, सा भत्तारे हारिभद्रीमए कट्ठादीणिवि ताव अकीयाणि, घोच्छामोत्ति अजीवमाणी खुड्यं पुत्तं घेर्नु गामे पवुत्था, सो दारओ वहृतो मायरायवृत्तिः पुच्छति-कहिं मम पिता!, मओ त्ति, सो केणं जीविताइतो, भणति-ओलग्गाए, तो भणइ-अहंपि ओलग्गामि, सा भणति-ण जाणिहिसि ओलग्गिउं, तो कह ओलग्गिजइ, भणिओ-विणयं करिजासि, केरिसो विणओ?, जोकारो कायबो णीयं चकमियचं छंदाणुवत्तिणा होयचं, सो णगरं पधाविओ, अंतरा णेण वाहा मिगाणं णिलुका दिहा, वड्डेणं सद्देणं| जोकारोत्ति भणितं, तेणं सद्देणं मा पलाणा, तेहिं घेत्तुं पहतो, सम्भावो णेण कहिओ, भणितो तेहि-जदा एरिस पेच्छे-II जासि, तदा णिलुकतेहिं णीय आगंतवं, य उल्लविज्जति, सणि वा, ततो गेण रयगा दिट्ठा, ततो णिलुकंतो सणिअं| एति, तेसिं च रयगाणं पोत्ता हीरंति, धाणयं बर्द्ध, रक्खंति, एस चोरोत्ति बंधिओ पिट्टिओ सम्भावे कहिए मुक्को,
सूत्रांक
अनुक्रम
एकमिनगरे एका महिला, सा भर्तरि एते काहादीन्यपि तावद्विक्रीतवती, गर्दिताः म इति बजीवन्ती भुलकं पुर्व गृहीत्या प्रामं प्रोषिता, स दारको वर्धमानः मातरं पृष्ठति-कमम पिता !, मृत इति, स केन जीविकाषितः । भणति-अवलगनया, ततो भगति-अहमपि अवलगामि, सा भणति-न जानासि भवलगित, ततः कथमवलम्यते , भणित:-विनयं कुर्याः, कीरशो विनयः1, जोरकारः (जयोरकारः) कर्तव्यः नीचैर्गतम्यं छन्दोवृत्तिना भवितव्यं, स नगरं प्रधावितः, अन्तरा अनेन ग्याधा मृगेभ्यः (मुगान् प्रदीत) निलीना दृष्टाः, बृहता शम्देन जोरकार इति भणितं, तेन याम्देन सुगाः पला-15॥९ यिताः, दीवा प्रहतः, सजावोऽनेन कविता, भणितस-पदैतादर्श पश्येस्तदा निलीयमानेन गम्तम्ब, गवताप्यते, शनैः शनैर्वा, ततोऽनेन बजका रष्टा सो निलीयमानः पानः गच्छति, तेषां च रजकानां वनाणि हियन्ते, स्थान बद्धं, रक्षन्ति, एष चौर इति पद्धः पिडितः सदावे कषिते मुक्ता,
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~190~