________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१३३], भाष्यं -1
(४०)
ज' जाए सं ताए मुयइ, तो अणुओगो, तस्स य दुद्धकजस्स पसिद्धी भवति । एवं इहावि जदि जीवलक्खणेण अजीपंग परूवेइ अजीवलक्खणेण वा जीवं, तो अणणुओगो भवति । तं भावं अण्णहा गेण्हति, तेण अत्थो विसंवदति, अत्ण विसंवयंतेण चरणं, चरणेण मोक्खो, मोक्खाभावे दिक्खा णिरस्थिआ । अह पुण जीवलक्षणेण जीवं परूवेइ, अजीवलक्खणेणं अजीवं, तो अणुओगो, तस्स य कजसिद्धी भवतित्ति, अविगलो अत्यावगमो, ततो चरणवुही, ततो
मोक्खोत्ति । एस पढमदिहतो ॥१॥ KI क्षेत्राननुयोगानुयोगयोः कुलोदाहरणम्-पइहोणे णगरे सालिवाहणो राया, सो वरिसे वरिसे भरुयच्छे नरवाहणं
रोहेति, जाहे य वरिसारत्तो पत्तो ताहे सयं णगरं पडिजाति, एवं कालो बच्चति, अण्णया तेण रण्णा रोहएणं गएल्ल एणं अत्थाणमंडवियाए णिच्छूद, तस्स य पडिग्गधारिणी खुजा, अपरिभोगा एसा भूमी, पूर्ण राया जातुकामो, तीसे य राउलओ जाणसालिओ परिचिओ, ताए तस्स सिई, सो पए जाणगाणि पमक्खित्ता पयट्टावियाणि य,
यो यस्थासं तरी मुमति, सोनुयोगः तस्य च दुग्धकार्यस्व प्रसिद्धिर्भवति । एवमिहापि यदि जीवलक्षणेन अजीब प्ररूपयति, मजीवलक्षणेन वा जीवं। | सत्तोऽननुयोगो भवति, तं भावमभ्यथा गृह्णाति, तेनार्थों विसंवदति, अर्थेन विसंवदता चारित्रं (विसंवदति), धरणेन मोक्षः, मोक्षाभाये दीक्षा निरथिका । अथ पुनर्जीवलक्षणेन जीवं प्ररूपयति, अजीवलक्षणेन अजीवं, ततोऽनुयोगः, तस्य च कार्यस्य सिद्धिर्भवति इति अविकलोऽर्थावगमस्तवचरणवृद्धिः, ततो मोक्ष | इति, एष प्रथमष्टान्तः १. २ प्रतिष्ठाने नगरे पालिवाहनो राजा, स वर्षे वर्षे भृगुकच्छे नरवाहनं रुणदि, यदा च वर्षारानः प्राप्तो (भवेत्) सदा स्वक | नगरं प्रतियाति, एवं कालो प्रगति, अन्यदा तेन राज्ञा रोधकेन (रोढुं) गतेन आस्थानमण्डषिकायां निहतं, तस्य च प्रतिमहचारिणी कुन्जा, अपरिभोगा एषा भूमिः, नूनं राजा यातुकामः, तस्याश्च राजकुलगो पानशालिका परिचितः, तथा तौ शिष्टं स प्रगे यानानि प्रमाष्टर्य प्रवर्तितवान्
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | क्षेत्र अनुयोग-अननुयोगे कुब्जस्य उदाहरण
~187~