________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३२], भाष्यं [-]
(४०)
आवश्यक
॥
८
॥
प्रत
सूत्रांक
CCC
वचनैः स एव बहुभिः असकृद् अभ्यर्थितो वेति, वचनेऽनुयोगः क्षायोपशमिके, वचनेषु तेष्वेव बहुषु, अन्ये तु प्रतिपा- हारिभद्रीदयन्ति-वचनेषु नास्त्यनुयोगः, तस्य क्षायोपशमिकत्वात् , तस्य चैकत्वादिति भावार्थः । भावानुयोगो द्विधा-आगमतो|यूपत्ता नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमत औदयिकादेरन्यतमस्येति, भावानां औदयिकादीनां, भावेन संग्रहा- विभागा दिना, उक्तं च-"पंचहिं ठाणेहिं सुत्तं वाएज्जा, तंजहा-संगहढ्याए १ उवग्गहठ्ठयाए २ निजरठ्ठयाए ३ सुयपज्जवजातेणं ४ अबोरिछत्तीए ५" भावैरेभिरेव समुदितैरनुयोगः, भावे क्षायोपशमिके, भावेषु आचारादिषु, अथवा प्रतिक्षणपरिणामत्वात् | क्षयोपशमस्य भावषु अनुयोगः, अथवा भावेषु नास्त्येव, क्षयोपशमस्यैकत्वात् । एतेषां च द्रव्याद्यनुयोगानां परस्परसमावेशः स्ववुड्या वक्तव्यः, उक्तं च भाष्यकारेण-"दवे णियमा भावो ण विणा ते यावि खित्तकालेहिं (ग्रन्धानम् २५००) खित्ते तिण्हषि भयणा काले भयणाए तीसुपि ॥१॥ इत्यादि" उक्तोऽनुयोगः, एतद्विपरीतस्तु अननुयोग इति गाथार्थः। ॥ १३२ ॥ साम्प्रतं तत्प्रतिपादकदृष्टान्तान् प्रतिपादयन्नाहवच्छगगोणी १खुज्जा २ सज्झाए ३ चेव वहिरउल्लाबो४।गामिल्लए ५य वयणे सत्सेवय हुंति भावंमि ॥१३३॥13 व्याख्या-तत्र प्रथममुदाहरणं द्रव्याननुयोगानुयोगयोः बत्सकगौरिति-गोदोहेओ जदि जं पाडलाए वच्छयं तंपू
M८॥ | बहुलाए मुयइ बाहुलेर वा पाडलाए मुयइ, ततो अणणुओगो भवति, तस्स य दुद्धकजस्स अपसिद्धी भवति, जदि पुण.
पत्रभिः स्थानैः सूत्र वाचन, सपा-संग्रहार्थाय । उपमहााय र निर्जराथाय । श्रुतपर्वावनातन परिवषा ५। २ गोदोदको यदि यः। पाटलाया वत्स बटुलावै मुमति, बाहुलेयं पाटलायै मुमति, ततोऽननुषोगो भवति, तस्य च दुग्धकार्यसमप्रसिद्धिर्भवति, यदि पुनः
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: अनुयोग-अननुयोगे वत्सकगौ आदि दृष्टान्ता:
~186~