________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१३३], भाष्यं [-]
॥८९॥
आवश्यक-हात दळूण सेसओ खंधावारो पडिओ, राया रहमि एकल्लो धूलादिभया गच्छिस्सामित्ति पए पयहो, जाव सोऽवि खंधा-16 हारिभद्रीवारो पट्टितओ दिडो, राया चिंतेति-ण मया कस्सवि कथितं, कहमेतेहिं णाय?, गविडं परंपरएण जाव खुजत्ति, खुजा
विभागः१ पुच्छिता, ताए तह चेव अक्खायं, एस अणणुओगो, तीसे मंडवियाए खेत्तं चेव चिन्तिजति, विवरीओ अणुओगो, एवं णिप्पदेसमेगन्तणिच्चमेगमागास पडिवजातस्स अणणुओगो, सप्पएसादि पुण पडिवजावेंतस्स अणुओगोत्ति ॥२॥ | कालाननुयोगानुयोगयोः स्वाध्यायोदाहरणं-ऐको साधू पादोसियं परियद॒तो रहसेणं कालं ण याणति, सम्मद्दिहिगा। |य देवया तं हितठ्याए बोधेति मिच्छादिठियाप भएणं, सा तकस्स घडियं भरेउ महया महया सद्देणं घोसेति-महित महितंति, सो तीसे कण्णरोडयं असहंतो भणति-अहो तक्कवेलत्ति, सा पडिभणति-जहा तुझ सम्झायवेलत्ति, ततो साहू उपउंजिऊण 5
तं दृष्टा पोषः स्कन्धावारः प्रस्थितः, राजा रहसि एकको भूल्पादिभयात् गमिष्यामीति प्रगे प्रवृत्तः (गन्तुं ), यावत् सोऽपि स्कन्धावारः प्रस्थितो टः, राजा चिन्तयति-न मया कमेचिदपि कथितं, कथमेतैज्ञातम् ! गवेषितं परम्परकेण बायकुब्जेति, कुम्जा पृष्टा, तया तवैवारूपातं, एषोऽननुवोगः, तस्याः मण्डपिकायाः क्षेत्रमेव चिन्तयेदिति, विपरीतोऽनुयोगः, एवं निष्णदेशामेकान्तनित्यमेकमाकाशं प्रतिपायमानस्य अननुयोगः, समदेशादि पुनः प्रति-16 पायमानस्य अनुयोग इति । २ एक साधुः प्रादोषिक परिवर्गबन रभसा कालं न जानाति, सम्बदष्टिका च देवता तं हितार्थाय बोधयति मिच्याइष्टिकाया भयेन सा तकस्य घटिका भूत्वा महता महता शब्देन घोषयति-मधित मचितमिसि, स तस्याः कर्णरोटकं (रार्टि) असहमानो भणति-अहो सकवेळेति, साx प्रतिभणति-यथा तब स्वाध्यायवेलेति, ततः साधुरुपयुज्य.
॥८९।।
A
JAMERatinintamational
Alainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: काल अनुयोग-अननुयोगे स्वाध्यायस्य उदाहरणं
~188~