________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१२३], भाष्यं [-]
आवश्यक-
॥८४॥
ध्यते, एतदुक्तं भवति-नरकगतिनाम नरकानुपूर्वीनाम च, आनुपूर्वी-वृषभनासिकाम्यस्तरसंस्थानीया, यया कर्मपुद्गल- हारिभद्री|संहत्या विशिष्ट स्थान प्राप्यतेऽसौ, यया वोर्वोत्तमाङ्गाधश्चरणादिरूपो नियमतः शरीरविशेषो भवति साऽऽनुपूर्वीति, तथा यवृत्तिः तिर्यग्गतिनाम तिर्यगानुपूर्वीनाम च, एवं गत्यानुपूर्वीनामनी दे दे, तथा 'जातिनाम' एकेन्द्रियादिजातिनाम यावच्चतुरि- विभागः१ न्द्रियाः, एतदुक्तं भवति-एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम एवं शेषयोजनाऽपि कार्येति । आह-एकेन्द्रियाद्यानुपूर्वीनाम कस्मान्नोच्यते, आचार्य आह-तस्य तिर्यगानुपूर्वीनामक्षपणप्रतिपादनेनोक्तार्थत्वात् , 'चः समुच्चये, तथा 'आतपं इति आतपनाम, यदुदयात् आतपवान् भवति, 'उद्योत' इति उद्योतनाम, यदुदयादुधोतवान् भवति, स्थावरा:-पृथि-IG ब्यादयः तन्नाम च पूर्ववत्, 'सूक्ष्म' इति सूक्ष्मनाम च, 'साधारणं' इति साधारणनाम, अनन्तवनस्पतिनामेत्यर्थः, 'अपर्याप्त' इति अपर्याप्तकनाम, तथा निद्रानिद्रा च इत्यादि प्रकटार्थत्वान्न विप्रियते, नवरं स्त्याना चैतन्यऋद्धिर्यस्यां सा स्त्यानधिः, स्त्यानयुत्तरकालमवशेष यदष्टानां कषायाणां तत् क्षपयति, सर्वमिदमन्तर्मुहर्त्तमात्रेणेति, ततो नपुंसकवेदं, ततः खीवेदं, ततो हास्यादिपर्दू, ततः पुरुषवेदं च खण्डनयं कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययं क्रमः, नपुंसकादिप्रतिपत्तरितु उपशमश्रेणिन्यायो वक्तव्यः, ततः क्रोधादीच संज्वलनान् प्रत्येकमन्तर्मुहूर्त्तमात्रकालेनोक्तेनैव न्यायेन क्षपयति, श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहर्तमेव, अन्तर्मुहूर्तानामसंख्येयत्वात् , लोभ|चरमखण्डं तु संख्येयानि खण्डानि कृत्वा पृथक पृथक् कालभेदेन क्षपयति, चरमखण्डं पुनरसंख्येयानि खण्डानि करोति, तान्यपि समये समये एकैकं क्षपयति, इह च क्षीणदर्शनसतको निवृत्तिवादर उच्यते, तत ऊध्र्वमनिवृत्तिवादरी यावत्
K
SCXNXX
८४॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~178~