________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -], मूलं [- /गाथा-], नियुक्ति: [१२३], भाष्यं [-]
(४०)
चरमलोभखण्डमिति, तत ऊर्बमसंख्येयखण्डानि क्षपयन् सूक्ष्मसंपरायो यावशरमलोभाणुक्षयः, तत ऊर्ध्वं यथाख्यात. चारित्रीभवति ।। १२३ ॥ स च महासमुद्रप्रतरणपरिश्रान्तवत् मोहसागरं तीवों विश्राम्पति, ततश्छास्थवीतरागत्वद्वि
चरमसमययोः प्रथमे निद्रादि क्षपयति तथा चाह नियुक्तिकार:दावीसमिकण नियंठो दोहि ज समएहि केवले सेसे । पढमे निदं पयलं नामस्स इमाओ पयडीओ ॥१२४ ॥ IN
देवगइआणुपुब्धीविउविसंघयण पढमबजाइ । अन्नयरं संठाणं तित्थयराहारनामं च ॥ १२५ ॥ 5 अर्धस्तु प्रायः सुगमत्वात् न वितन्यते, नवरं वैकुर्विकं च संहननानि चेति समासः, तानि प्रथमसंहननवोनि क्षप-| दयति, तानि च षड्भवन्ति, तथा चोक्तम्-"बजेरिसहनारायं परमं विइयं च रिसहनारायं।णारायमद्धणाराय कीलिया|
तह य छेवई ॥१॥" तथा अन्यतरसंस्थानं मुक्त्वा यस्मिन्व्यवस्थितः शेषाणि क्षपयति, तानि चामूनि-"चरंसे णग्गोहे | मंडले साति वामणे खुजे । हुंडेवि अ संठाणे जीवाण छ मुणेयबा ॥१॥ तुलं वित्थडबहुलं उस्सेहबहुं च मडहकोडं च । हेडिलकायमडहं सवत्थासंठियं हुंडं ॥२॥" तथा तीर्थकरनाम आहारकनाम च क्षपयति, यद्यतीर्थकरः प्रतिपत्तेति, अथ तीर्थकरस्ततः खल्याहारकनामैवेति, 'चः' समुचये ॥ १२४-१२५ ।
चरमे नाणावरणं पंचविहं दसणं चउवियप्पं । पंचविहमंतराय खवइत्ता केवली होइ ॥ १२६ ॥
बनर्षभनाराचं प्रथम द्वितीयं च ऋषभनाराथम् । नाराचमर्धनारा कीलिका राव सेवार्तम् ॥1॥ २ चतुरखं म्यग्रोध मण्डल सादि वामन कुन्जम् । हुण्डमपि च संस्थानानि जीवानां पद मुणितन्यानि ॥1॥ तुल्यं विस्तृतबाइल्यान्या सेपबदल व मदभकोई च । भधाकाथमदर्भ सर्वग्रासन रिपत हुण्डम् ॥३॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~179~