________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [११८], भाष्यं -]
आवश्यक
॥८३॥
रणान्तरः पुनः स्वरूपमुपदर्शयति, एवमसावप्युदितकषायानलो जघन्यतस्तद्भव एव मुक्तिं लभते, उत्कृष्टतस्तु देशोनमर्ध- निहारिभद्रीपुद्गलपरावर्त्तमपि संसारमनुवनातीति ॥ ११८ ॥ यतश्चैवं तीर्थकरोपदेशः अत औपदेशिकं गाथाद्वयमाह नियुक्तिकारः
जइ उवसंतकसाओ लहइ अर्णतं पुणोऽपि पडिवाण हुभे वीससियब्वं थेवे य कसायसेसंमि ॥११९॥ ४ विभागः१ अणथोवं वणथोवं अग्गीथोवं कसायथोवं च । गहु मे वीससियव्वं थेवपि हुतं यहं होइ ॥ १२० ॥ प्रथमगाथा प्रकटार्थत्वान्न वितन्यते, द्वितीयगाथाव्याख्या-ऋणस्य स्तोकं ऋणस्तोकं तथाच स्वल्पादपि ऋणात दासत्वं प्राप्ता वणिग्दुहितेति, उक्त च भाष्यकारेण-"दासत्तं देइ अणं अचिरा मरणं वणो विसर्पतो। सबस्स दाहमग्गी देति कसाया भवमणतं ॥ १॥" अपिचशब्दनिपातसाफल्यं पूर्वोक्तानुसारेण स्वबुद्ध्या वक्तव्यमिति गाथार्थः ॥१२० ॥ इत्थमौपशमिकं चारित्रमुक्तं, इदानी क्षायिकमुच्यते, अथवा सूक्ष्मसंपराययथाख्यातचारित्रद्वयं उपशमश्रेण्यङ्गीकरणेनोकं, इदानीं क्षपकश्रेण्यङ्गीकरणतः प्रतिपादयन्नाह____ अण मिच्छ मीस सम्मं अट्ठ नपुंसिस्थीवेय छक्कं च। पुंवेयं च खबेइ कोहाइए य संजलणे ॥ १२१॥
व्याख्या-इह क्षपकश्रेणिप्रतिपत्ताऽसंयतादीनामन्यतमोऽत्यन्तविशुद्धपरिणामो भवति, स च उत्तमसंहननः, तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, अपरे तु धर्मध्यानोपगत एवेति, प्रतिपत्तिकमश्चायम्-प्रथममन्तर्मुहर्तेन
॥८३॥ अनन्तानुबन्धिनः क्रोधादीन् युगपत्क्षपयति, तदनन्तभागं तु मिथ्यात्वे प्रक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत्
1 दासत्वं ददाति पाणं अधिराम्मरणं गणो विसर्पन् । सर्वस्व वाहमानिर्ददति कषाया भवमनन्तम् ॥ १ ॥ (विशेषावश्यकगाया 1211).
Matangibrary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~ 176~