________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -], मूलं [- /गाथा-], नियुक्ति: [११६], भाष्यं [-]
अत्र स्थापना उपशम श्रेणे:-इह च संख्येयलोभखण्डान्युपशमयन् वादरसंपरायः, चरमसंख्येयखण्डासंख्येयखण्डान्युप
शमयन् सूक्ष्मसंपराय इति, तथा चाह नियुक्तिकारःसूक्ष्म
लोभाणु वेअंतो जो खलु उवसामओ व खवगो बा।
सो सुष्टुमसंपराओ अहखाया ऊणओ किंची।। ११७॥ गाथेयं गतार्थत्वात् न वित्रियते, नवरं यथाख्यातात् किश्चिन्यून इति, ततः सूक्ष्मसंपरायाव-| स्थामन्तमुहर्त्तमात्रकालमानामनुभूयोपशामकनिम्रन्थो यथाख्यातचारित्रीभवति ॥११७॥ स च |
यदि बद्धायुः प्रतिपद्यते तदवस्थश्च वियते, ततो नियमतोऽनुत्तरविमानवासिषु उत्पयते, श्रेणि• सं-मा प्रच्युतस्य त्वनियमः, अथाबद्धायुः अतोऽन्तर्मुहूर्त्तमान उपशामकनिर्ग्रन्थो भूत्वा नियमतः पुनरपि संको"उदितकपायः कात्स्येन श्रेणिप्रतिलोममावर्तते, तथा चामुमेवार्थमभिधित्सुराह नियुक्तिकार:
जवसाम उवणीआ गुणमहया जिणचरित्तसरिसंपि। .
पडिवायंति कसाया किं पुण सेसे सरागत्थे ॥११८॥ :
व्याख्या-'उपशमः' शान्तावस्था तमुपशम, अपिशब्दात् अयोपशममपि, उपनीताः गुण.... . हान् गुणमहान तेन गुणमहता-उपशमकेन, किम् ?-प्रतिपातयन्ति कषायाः, संयमा भवे वा, कम् ?-जिनचारित्रतुल्यमपि उपशमकं, किं पुनः शेषान् सरागस्थानिति । यथेह भस्मच्छमानलः पवनाथासादितसहकारिका
ख-म-मा
००
-अ-मा
अ-प्र-को
नए
श्री.
JABERatinintamational
Clandionary.com
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~175