________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [११६], भाष्यं [-]
यवृत्तिः विभाग-१
प्रत सूत्रांक
आवश्यक- पशमात् इह चोपशमादविरोध इति, आह-क्षयोपशमोपशमयोरेव कः प्रतिविशेषः ?, उच्यते, क्षयोपशमो खुदीर्णव क्षयः
अनुदीर्णस्य च विपाकानुभवापेक्षया उपशमः, प्रदेशानुभवतस्तु उदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्त ॥८२॥
टच भाष्यकारेण-"वेदेई संतकम्म खओवसमिएसु नाणुभावं सो । उवसंतकसाओ उण वेएइ न संतकम्मपि ॥१॥"
आह-संयतस्यानन्तानुबन्धिनामुदयो निषिद्धस्तत् कथमुपशम इति, उच्यते, स ह्यनुभावकर्माङ्गीकृत्य न तु प्रदेशकर्मेति, तथा चोकमार्च-"जीवे' भन्ते ! सर्यकर्ड कर्म वेदेइ, गोयमा ! अत्धेगइ वेइए अस्थगइ नो वेएइ, से केणड्डेणं ? भन्ते ! पुच्छा, गोयमा दुविहे कम्मे पण्णत्ते, तंजहा-पएसकम्मे अ अणुभावकम्मे अ, तत्थ णं जं तं पएसकम्म त नियमा वेएइ, तत्थ ण जंतं अणुभावकम्मं तं अत्धेगइ वेएइ, अत्थे गइयंणो वेपइ" इत्यादि, ततश्च प्रदेशकर्मानुभावोदयस्येहोपशमो द्रष्टव्यः । आह-ययेवं संयतस्य अनन्तानुबन्ध्युदयतः कथं दर्शनविघातो न भवति?, उच्यते, प्रदेशकर्मणो
मन्दानुभावत्वात् , तथा कस्यचिदनुभावकर्मानुभवोऽपि नात्यन्तमपकाराय भवन्नुपलभ्यते, यथा संपूर्णमत्यादिचतुर्तासनिनः तदावरणोदय इत्यलं विस्तरेण ॥११६॥
643
अनुक्रम
॥८२॥
वेदयति सत्कर्म झायोपशमिकेषु नानुभावं सः। उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि।।। २ जीवो भइम्त ! स्वयंकृतं कर्म वेदयति ! गौतम ! अस्पेकक (किजिद) वेदयति, भरत्येककं ग वेदयति, तत् केनार्थेन भदन्त ! पृच्छा, गौतम । विविध कर्म प्रज्ञप्तं, तबया-प्रदेशकर्म अनुभाव-12 कर्मच, नत्र यत्सत् प्रदेशकों तत् नियमादेदवति, तत्र यत् अनुभाषकर्म तत् अस्त्वेककं वेदयति, अत्येक मो वेदयति.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~174~