________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [११५], भाष्यं -1
तत्थं जहण्णो गिम्हे चउत्थ छई तु होइ मझिमओ । अठममिहमुकोसो पत्तो सिसिरे पवक्खामि । २ । सिसिरे तु जह
पणादी छट्ठादी दसमचरिमगो होति । वासासु अहमादी बारसपजतगो णेओ।३। पारणगे आयाम पंचसु गहो भदोसभिग्गहो भिक्खे । कप्पडियादि पइदिण करेति एमेव आयामं । ४ । एवं छम्मासतवं परितु परिहारिया अणुचरति ।
अणुचरगे परिहारियपदहिते जाव छम्मासा ।५। कप्पडितोवि एवं छम्मासतवं करेंति सेसा उ । अणुपरिहारिंगभावं वयंति कप्पष्टिगत्तं च । ६। एवेसो अट्ठारसमासपमाणो उ वण्णिओ कप्पो । संखेवओ विसेसा विसेससुत्ताओ णायवो । ७॥ कप्पसमत्ती' तयं जिणकप्पं वा उविति गच्छं वा । पडिवजमाणगा पुण जिणस्स पासे पर जंति । ८ । तित्थयरसमीवासेवगस्स पासे व णो उ अण्णस्स । एतेसिं जं चरणं परिहारविसुद्धिगं तं तु ।९।''तथा' इत्यानन्तर्यार्थे, गाथाभङ्गाभयाव्यवहितस्योपन्यासः, 'सूक्ष्मसंपराय' इति संपर्येति एभिः-संसारमिति संपरायाः कषायाः, सूक्ष्मा लोभांशावशेषत्वात्
तत्र जघन्य प्रीष्मे चनुयः पठस्तु भवति मध्यमकम् । अष्टम इह उत्कृष्टं इतः शिक्षिरे प्रवक्ष्यामि । २ । शिशिरे तु जघन्यादि षष्ठादि दशमचरमकं | भवति । वर्षामु अष्टमादि द्वादशपर्यन्तकं ज्ञेयम् । ३ । पारणके आचामाम्लं पत्र महा द्वयोरभिग्रहो भिक्षायाम् । कल्पस्थितादयः प्रतिदिन कुर्वन्ति एवमेवाचामाम्लम् । । । एवं षण्मासतपः चरित्वा परिहारिका अनुचरन्ति । मनुचरकाः परिहारिकपदस्थिताः बावत्वपमासाः। ५। कल्पस्थितोऽपि एवं पण्मासतपः करोति शेषास्तु अनुपरिहारिकमा प्रजन्ति कल्पस्थितस्वं चाराएवमेयोऽष्टादशमासप्रमाणस्तु वर्णितः कपः । संक्षेपतः विशेषतो विशेषसूत्राज्ञातव्यः 1. कल्पसमाप्ती तं जिनकल पोपयन्ति वा । प्रतिपद्यमामकाः पुनर्जिनस्ट पार्थ प्रपचन्ते । । तीर्थकरसमीपासेवकप पार्थे वा गत्वन्यस्य । एतेषा यमरणं परिहारविशुद्धिक तत् ॥९॥
Majansorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~171~