________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-1, मूलं [-/गाथा-], नियुक्ति: [१०६], भाष्यं -
॥७४॥
आवश्यक- र्भवतीति, आह च भाष्यकार:-"गंठिति सुदुन्भेओ कक्खडघणरूढगूढगंठिच । जीवस्स कम्मजणिओ घणरागदो- हारिभद्री
सपरिणामो ॥ १॥ इत्यादि" तस्मिन् भिन्ने सम्यक्त्वादिलाभ उपजायते, नान्यथेति, तन्नेदश्च मनोविघातपरिश्रमादिभिः का दुस्साध्यो वर्तते, तथाहि-सं जीवः कर्मरिपुमध्यगतः तं प्राप्य अतीव परिश्राम्यति, प्रभूतकारातिसन्यान्तकृत्त्वेन विभागः१
संजातखेदत्वात् , संग्रामशिरसीव दुर्जयाषाकृतानेकशत्रुनरनरेद्रभटवत् । अपरस्त्वाह-किं तेन भिन्न ? किं वा सम्यक्त्वादिनाऽवाप्तेन I, थाऽतिदीर्घा कर्मस्थितिः सम्यक्त्वादिगुणरहितेनैव क्षपिता, एवं कर्मशेषमपि गुणरहित एव क्षपयित्वा |विवक्षितफलभाग भवतु, अबोच्यते, स हि तस्यामवस्थायां वर्तमानोऽनासादितगुणान्तरोन शेषक्षपणया विशिष्टफल-13 प्रसाधनायालं, चित्तविघातादिप्रचुरविघ्नत्वात् विशिष्टाप्राप्तपूर्वफलप्राप्त्यासन्नत्वात् प्रागभ्यस्तक्रियया तस्यावाप्तुमशक्यत्वाच, अनेकसंवत्सरानुपालिताचाम्लादिपुरश्चरणक्रियासादितगुणान्तरोत्तरसाहायक्रियारहितविद्यासाधकवत्, तथा चाह
भाष्यकार:-"पाएण पुषसेवा परिमउई साहणमि गुरुतरिआ। होति महाविजाए किरिया पायं सविग्धा य ॥१॥ हातह कम्मठितीखवणे परिमउई मोक्खसाहणे गरुई । इह दसणादिकिरिया दुलभा पायं सविग्धा य ॥२॥" । अथवा
SCSC+CG
ROSROSS
॥
४
प्रविरिति सदुदः कर्कशधनरूदगूलनन्धियत् । जीवस्य कर्मजनितो धनरागद्वेषपरिणामः ॥ १॥ (विशेषावश्यके पापा ११९५), २ विद्यासाधकस्य विभीपिकादिनेथ मनाक्षोभा. ३ प्रायेण पूर्वसेवा परिमृही साधने गुरुतरा । भवति महाविद्याथाः क्रिया प्रायः सविना च ॥1॥ तथा कर्मस्थितिक्षपणे परिगही मोक्षसाधने गुर्वी । इह दर्शनादिक्रिया दुर्लभा प्रायः सविना च ॥२॥ (विशेषावश्यके गाधे १९९९-१२००) * मध्यं गतः. + तावती.
रान्तस्सहा...हित..
॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~158~