________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१०६], भाष्यं -1
त्रिंशत्सागरोपमकोटीकोव्यः परा स्थितिः, सप्ततिर्मोहनीयस्य, नामगोत्रयोविंशतिः, त्रयस्त्रिंशत्सागरोपमाण्यायुधकस्य, इति, IM जघन्या तु द्वादश मुहूर्चा वेदनीयस्थ, नामगोत्रयोरष्टौ, शेषाणामन्तर्मुहूर्त (तत्वार्थे अ०८ सूत्राणि १५-१६-१७-१८-१९२०-२१) इति गाथार्थः ॥१०५॥ आह-किमेता युगपदेव उत्कृष्टां स्थितिमासादयन्ति उत एकस्या उत्कृष्टस्थितिरूपायां संजातायां अन्या अपि नियमतो भवन्ति आहोस्विदन्यथा वा वैचित्र्यमंति, उच्यते अंत्र विधिरिति, मोहनीयस्य। उत्कृष्टस्थिती शेषाणामपि पण्णामुस्कृष्टैव, आयुष्कप्रकृतेस्तु उत्कृष्टा वा मध्यमा वा, न तु जघन्येति, मोहनीयरहितानां तु शेषप्रकृतीनां अन्यतमाया उत्कृस्थितेः सद्भावे मोहनीयस्य शेषाणां च उत्कृष्टा वामध्यमा वा, न तु जघन्येति प्रासङ्गिक द्वितीयगाथाव्याख्या-सप्तानामायुष्करहितानां कर्मप्रकृतीनां या पर्यन्तवर्तिनी स्थितिस्तामझीकृत्य सागरोपमाणां कोटीकोटी तस्याः कोटीकोव्या अभ्यन्तरत एव, तुशब्दोऽवधारणार्थः, कृत्वाऽऽत्मानमिति गम्यते 'यदि लभते यदि प्राप्नोति, चतुर्णी श्रुतसामायिकादीनामन्यतरत्, तत एवं लभते नान्यथेति, पाठान्तरं वा 'कृत्वा सागरोपमाणां स्थितिं लभते चतुर्णामन्यतरत्' इत्यक्षरगमनिका । अवयवार्थोऽभिधीयते-सप्तानां प्रकृतीनां यदा पर्यन्तवत्तिनी सागरोपमकोटीकोटी पल्योपमासंख्येयभागहीना भवति, तदा धनरागद्वेषपरिणामोऽत्यन्तदुर्भेद्यदारुग्रन्थिवत् कर्मग्रन्थि
निकपति. प्रतिविधान, इत्यादितः संवेधकथनरूपं, प्रसास्तु पूर्वगुरुकृष्टस्थिती सामाषिकप्रतिषेधात् मध्यमायां तु लाभकधनात, Bाससखिती क्षीणायां या शेषा तिष्ठति सा. * मेवेति. + तत्र. तिसजावे. तर एष.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~157~