________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक”– मूलसूत्र - १/१ (मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा-], निर्युक्ति: [ १०४ ], भाष्यं [-]
आवश्यक- निबन्धनत्वेन पारम्पर्येण मोक्षहेतुत्वाददोषः ॥ १०५ ॥ आह— इष्टमस्माभिः मोक्षकारणकारणं श्रुतोदि, तस्यैव कथमलाभो लाभो वेति, अन्नोच्यते, ॥ ७३ ॥ अहं पडणं
सठिइइ बट्टमाणो उ। जीवो न लहइ सामाइयं चउण्हंपि एगयरं ॥ १०५ ॥ सहं पडणं अभितरओ व कोडिकोडीणं । काऊण सागराणं जह लहइ चउण्हमण्णयरं ॥ १०६ ॥ प्रथमगाथा व्याख्या--' अष्टानां' इति संख्या, कासां ? - ज्ञानावरणीयादिकर्मप्रकृतीनां उत्कृष्टा चासी स्थितिश्चोत्कृष्टस्थितिः तस्यां 'वर्तमानो' भवेन् 'जीवः' आत्मा 'न लभतें' न प्राप्नोति, किं तत् ? - 'सामायिक' पूर्वव्याख्यातं, किंविशिष्टं :'चतुर्णामपि' सम्यक्त्व श्रुतदेशंबिरतिसर्वविरतिरूपाणां 'एक' तरम्' अन्यतमत् इतियावत्, अपिशब्दात् मत्यादि च, न केवलं न लभते, पूर्वप्रतिपन्नोऽपि न भवति, यतोऽवाप्तसम्यक्त्वो हि न पुनस्तत्परित्यागेऽपि ग्रन्थिमुच उत्कृष्ट स्थितीः कर्मप्रकृतीः बध्नाति, आयुष्कोत्कृष्ट स्थिती पुनर्वर्त्तमानः पूर्वप्रतिपन्नको भवति, अनुत्तरविमानोपपातकाले देवो, न तु प्रतिपद्यमानक इति, तुशब्दाज्जघर्म्यस्थितौ च वर्त्तमानः पूर्वप्रतिपन्नत्वान्न लभते, आयुष्कजघन्य स्थितौ च वर्त्तमानो न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, जघन्यायुष्कस्य क्षुल्लकभवग्रहणाधारत्वात्, तस्य च वनस्पतिषु भावात्, तत्र च पूर्वप्रतिपन्नप्रतिपद्यमान काभावात्, प्रकृतीनां च उत्कृष्टेतरभेदभिन्ना खल्वियं स्थितिः -- आदितस्तिसृणामन्तरायस्य च
5 मोक्षकारणस्य क्षाचिकसम्यक्त्वादेः कारणमिति २ आादिना तपःसंयमौ ३ सचार्थस्यात्वमिति ४ आनुपूर्वीनामादिरूप उपक्रमे ५ मत्यादिशानापेक्षं. ६ सप्तानां * ०डीए + श्रुतदेशसर्व०. एकतरत् प्रकृ०.
Education intimation
For Funny
हारिभद्री यवृत्ति:विभागः १
~156~
॥ ७३ ॥
p
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः