________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [९३], भाष्यं [-]
(४०)
आवश्यक-
॥१९॥
संयमतपोरूपस्य, निवृतिनिर्वाण-अशेषकर्मरोगापगमेन जीवस्य स्वरूपेऽवस्थानं मुक्तिपदमितियावत् , इहापि नियमतः31 हारिभद्रीशैलेश्यवस्थानन्तरमेव निर्वाणभावात् क्षीणधनधातिकर्मचतुष्कस्यापि च निरतिशयज्ञानसमन्वितस्य तामन्तरेणाभावात् ,
यवृत्तिः अत उक्त-सारश्चरणस्य निर्वाणं इति, अन्यथा हि सस्यामपि शैलेश्यवस्थायां क्षायिके ज्ञानदर्शने न न स्त इति, अतःविभागः सम्यग्दर्शनादित्रयस्यापि समुदितस्य सतो निर्वाणहेतुत्वं न व्यस्तस्येति गाथार्थः ॥ ९३ ॥ तथा चाह नियुक्तिकारः| सुअनाणंमिवि जीवो वहतो सो न पाउणइ मोक्खं । जो तवसंजममइए जोए न चएइ वोढुंजे ॥१४॥ | गमनिका-'श्रुतज्ञाने अपि' इति अपिशब्दान्मत्यादिष्वपि जीवो वर्तमानः सन् न प्रामोति मोक्षमिति, अनेन प्रतिज्ञार्थः सूचितः, यः किंविशिष्ट इति, आह-यस्तपःसयमात्मकान् योगान्न शक्नोति चोढुं इति, अनेन हेत्वर्थ इति, दृष्टान्तस्त्वभ्यूह्यो वक्ष्यति बाँ, प्रयोगश्च-'न ज्ञानमेव ईप्सितार्थप्रापर्क, सक्रियाविरहात्, स्वदेशप्राप्त्यभिलाषिगमनक्रिया-1 शून्यमार्गज्ञज्ञानवत् , सौत्रो वा दृष्टान्तः मार्गज्ञनिर्यामकाधिष्ठितेप्सितदिसंप्रापकपवनक्रियाशून्यपोतवत्, 'जे" इति पादपूरणे, 'इजेिराः पादपूरणे' इति वचनात् ॥ ९४ ॥ तथा चाहजह छेयलद्धनिजामओवि वाणियगइच्छिय भूमि । वारण विणा पोओ न चएइ महण्णवं तरिखं ॥९॥४॥९॥ तह नाणलद्धनिजामओवि सिद्धिवसहिन पाउणइ । निउणोवि जीवपोओ तवसंजममारुअविडणी ॥२६॥
*च. +नेतः परम्,
ए०.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~148~