________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक - मूलसूत्र - १ / १ ( मूलं + निर्युक्तिः+वृत्तिः) निर्युक्तिः [ ९२ ], भाष्यं [-]
अध्ययनं [ - ], मूलं [ - / गाथा - ],
रूपत्वात्, अतस्तं कथमसौ भाषत इति, उच्यते, शब्द एव अर्थप्रत्यायन कार्यत्वाद् उपचारतः खलु अर्थ इति, यथा आचारवचनत्वाद् आचार इत्यादि, 'निपुर्ण' सूक्ष्मं बहर्थं च नियतगुणं वा निगुणं, सन्निहिताशेषसूत्रगुणमितियावत्, पाठान्तरं वा 'गणहरा निपुणा निगुणा वा ॥ ९२ ॥ आह- शब्दमर्थप्रत्यायकं अर्हन् भाषते, न तु साक्षादर्थं, गणभृतोऽपिच शब्दात्मकमेव श्रुतं ग्रन्ति कः खल्वत्र विशेष इति उच्यते, गाथा संबन्धाभिधान एव विहितोत्तरत्वात् यत्किञ्चिदेतत् । आह— तरपुनः सूत्रं किमादि किंपर्यन्तं कियत्परिमाणं को वाऽस्य सार इति उच्यते
सामाइयमाईयं सूयनाणं जाव बिन्दुसाराओ । तस्सवि सारो चरणं सारो चरणस्स निव्वाणं ॥ ९३ ॥
व्याख्या - सामायिकमादौ यस्य तत्सामायिकादि श्रुतं च तज्ज्ञानं च श्रुतज्ञानं, 'यावद्विन्दुसाराद्' इति बिन्दुसारं यावत् बिन्दुसारपर्यन्तमित्यर्थः, यावच्छन्दादेव तु व्यनेकद्वादशभेदं, 'तस्यापि' श्रुतज्ञानस्य 'सारः फलं प्रधानतरं वा, चारश्वरणं भावे ल्युट्प्रत्ययः चर्यते वा अनेनेति चरणं, परमपदं गम्यत इत्यर्थः, सारशब्दः प्रधानफलपर्यायो वर्त्तते, अपि| शब्दात् सम्यक्त्वस्यापि सारश्चरणमेव, अथवा व्यवहितो योगः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दात् निर्वाण५ मपि, अन्यथा ज्ञानस्य निर्वाणहेतुत्वं न स्यात्, चरणस्यैव ज्ञानरहितस्यापि स्याद्, अनिष्टं चैतत्, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ( तत्त्वायें अ० १ सू० १) इति वचनात्, इह स्वनन्तर फलत्वा चरणस्य तदुपलब्धिनिमित्तत्वाचं श्रुतस्य निर्वाण हेतुत्वसामान्ये सत्यपि ज्ञानचरणयोर्गुणप्रधानभावादित्यमुपन्यास इति, अलं विस्तरेण, 'सार' फलं 'चरणस्य'
पण (विशे० ११२० ) इति कार्यशब्दो फलार्थकः २ शैलेश्ययस्थारूपचरणावासेरनन्तरं मोक्षावाले, क्षायिकज्ञानप्राप्तेरनन्तरं तु न, देशनपूर्व कोटी विणादुत्कृष्टतो दर्शनं तु चतुर्थेऽपि न च तदनन्तरमपि तदातिः २ ज्ञानख फलं विरतिरिति पढमं नाणं तभी दया इत्यादिवचनात् + गाथार्थसंबन्धा०.
Education intimation
For Fans Only
www.jancibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~147~