________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -], मूलं -/गाथा-], नियुक्ति: [८७], भाष्यं [-]
1564560
दौरिया जाया, सो पेडो तीसे बालग्गाहो, सा य णिच्चमेव रोयति, तेण उदरपोप्पयं करेंतेणं कहवि सा जोणिहारे हत्थेण आहता, तहा बवहिता रोवितुं, तेण णायं-लद्धो भए उवाओत्ति, एवं सो णिचकालं करेति, सो तेहिं मायपितीहिं णाओ, ताहे हणिऊणं धाडिओ, साविय पडुप्पण्णा चेव विद्दाया, सो य चेडो पलायमाणो चिरं णगरविणदुहसीलायारो जाओ, गतो एगं चोरपल्ली, जत्थ ताणि एगूणगाणि पंच चोरसयाणि परिवसंति, सावि पइरिक हिंडती एग गाम गता, सो गामो तेहिं चोरोहिं पेलितो, सा य णेहिं गहिया, सा तेहिं पंचहिवि चोरसएहिं परिभुत्ता, तेसिं चिंता जाया -अहो इमा वराई एत्तिआण सहति, जइ अण्णा से घिइजिआ लभेजा तो से विस्सामो होजा, ततो तेहिं अण्णया| कयाई तीसे विइजिआ आणीआ, जदिवसं चेव आणीआ तद्दिवसं चेव सा तीसे छिड्डाई मग्गइ, केण उवाएण मारेजा,
*SEKASSES
दारिका जाता, सचेटलस्था बारमाहा, सा च नित्यमेव रोदिति, तेन उदरामर्शनं कुर्वता कथमपि सा योनिद्वारे हस्तेनाहता तथा अवस्थिता रोदनात् (भाये तुम) तेन शातं-लब्धो भयोपाय इति, एवं स नित्यकालं करोति, स ताभ्यां मातापितृभ्यां ज्ञातः तवा इत्या निर्धाटितः, सापि च प्रत्युत्पन्ना एवं (योग्यवयःस्थैय) विदुता, स च चेटः पलायमानः चिरं नगरविनष्टदुष्टशीलाचारी जातो, गत एका चौरपाली, यत्र च तानि एकोनानि पञ्चशतानि चौराः परिवसन्ति, सापि प्रतिरिक्त हिन्दन्ती एक ग्रामं गता, स मामस्वीरे: प्रेरितः (लुण्टितः), सा चैभिगृहीता, सा तैः पञ्चभिरपि चौरशतैः परिभुक्ता, तेषां चिम्ता जाता-अहो इयं बराकी एतावतां सहते, यधन्याऽस्या द्वितीया लभ्येत तदाऽस्या विश्रामो भयेन् , ततस्तरन्यदा कदाचित्तस्या द्वितीयाऽनीता, यदिवस एवानीता तदिवस एव तस्याश्मिाणि मार्गपति, केनोपायेन मार्येत, || तह चेय. दुविणवणागि.
rajaniorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~141~