________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [८७], भाष्यं [-]
आवश्यक-
CSC
Ta Ta
ते अण्णया कयाइ ओहाइया, ताए सा भणिआ, पेच्छ कूवे किंपि दीसइ, सा दुहुमारद्धा, ताए तत्थेव छूढा, ते आगता हारिभद्रीपुच्छंति, ताए भण्णति अप्पणो महिलं कीस न सारिह !, तेहिं णायं जहा एयाए मारिया, तओ तरस बभणचेडगस्सायवृत्तिः हिदए ठिअं जहा एसा मम पावकम्मा भगिणित्ति, सुबइ य भगवं महावीरो सवण्णू सबदरिसी, ततो एस समोसारणा वभागार पुच्छति । ताहे सामी भणति-सा चेव सा तव भगिणी, एत्थ संवेगमावन्नो सो पपइओ, 'एवं सोऊण सवा सा परिसा पतणुरागसंजुत्ता जाया। ततो मिगावती देवी जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छिता समणं | भगवं महावीरं वंदित्ता एवं पयासी-जं णवरं पज्जो आपुच्छामि, ततो तुझ सगासे पबयामित्ति भणिऊण पज्जोअं| आपुच्छति, ततो पज्जोओ तीसे महतीमहालियाए सदेवमणुयासुराए परिसाए लज्जाए ण तरति वारे, ताहे विसजेड,
तेऽन्यदा कदाचिदुदाविताः, तथा सा भणिता, पश्य कूपे किमपि दृश्यते, सा द्रष्टुमारब्धा, तथा तन्नैव क्षिप्ता, ते आगताः पृष्ठन्ति, तयारी | मण्यन्ते-आत्मनो महेलां किं न रक्षत (सारयत), तैति-यथैवया मारिता, ततस्तस्य ब्राह्मणचेटकस्व हदि खितं-यथैषा मम पापकर्मा भगिनीति, धूयते च भगवान्महावीरः सर्वज्ञः सर्वदर्शी, तत एष समवसरणान् पृच्छति । तदा स्वामी भणति-सैव सा तव भगिनी, अत्र संवेगमापसः स प्रबजितः, एवं श्रुत्वा सर्वा सा परिषत् प्रतनुरागसंयुक्ता जाता, ततो मृगावती देवी यत्रैव श्रमणो भगवान्. महावीरः तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं वन्दित्वा एवमवादीत्-यत् परं प्रद्योतमापूछामि, ततस्त्वत्सकाशे अनजामीति भणित्वा प्रद्योतमापूच्छति, सतः प्रद्योतस्तस्थामतिमहत्यां सदेवमनुजासुरायो। पर्षदि लाया न मानोति वारयितुं, तस्मात्, विसर्जयति (ग्यसूक्षत्),. * ते य. + एत्य. सारचेइ. समोसरणे. 1 एतं.
॥६६॥
rajanioraryorg
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~142~