________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -, मूलं -/गाथा-], नियुक्ति: [८७], भाष्यं [-]
दततो आगतो, तं दडूण आसुरुत्तो, तेण एका गहिया, ताव पिष्टिया जाव मयत्ति, ता अण्णाओ भणति-एवं अम्हावि एके- हारिभद्री
का उ एएण हंतच ति, तम्हा एयं एत्थेव अद्दागपुंज करेमो, तत्थेगुणेहिं पंचहिं महिलासएहिं पंच एगूणाई अद्दागसयाईयवृत्तिः जमगसमग पक्खित्ताई, तत्थ सो अदागपुंजो जातो, पच्छा पुणोवि तासिं पच्छातावो जाओ-का गती अम्ह पतिमा-
1व रियाणं भविस्सति , लोअ उद्धसणाओ सहेयवाओ, ताहे ताहिं घणकवाडनिरंतरं णिच्छिड्डाई दाराई ठवेऊण अग्गी दिण्णो सबओ समंतओ, तेण पच्छाणुतावेण साणुकोसयाए अ ताए अकामणिजराए मणूसेसूबवण्णा पंचवि सया चोरा जाया, एगमि पथए परिवसंति, सोवि कालगतो तिरिक्खेसूबवण्णो, तत्थ जा सा पढम मारिया, सा एकं भवं तिरिएस पच्छा एगमि बंभणकुले चेडो आयाओ, सो अ पंचवरिसो, सो अ सुवण्णकारो तिरिक्खे सु उववट्टिऊण तं मि कुले चेव
सच तत आगतः, तत् दृष्ट्वा फुगः, तेनैका गृहीता तावत्पिट्टिता यावन्मृतेति, तदाश्या भणन्ति-एवं वयमपि एकैका एतेन हन्तव्येति, तसात् एन भत्रैव भादर्शपुखं कुर्मः, सौकोनैः पञ्चभिः महिलाशतैः एकोनानि पञ्चादर्शशतानि युगपत् प्रक्षिसानि, तत्र सादर्शक्षो जातः, पश्चारपुनरपि तासां पश्चातापो जात:-का गतिरस्साकं पतिमारिकाणां भविष्यति !, लोके चावहेलनाः सोम्याः, तदा ताभिर्वनकपाटनिरन्तरं निविदाणि द्वाराणि स्थापयित्वा
(स्थायित्वा) अभिदत्तः सर्वतः समन्ततः, तेन पश्चात्तापेन सानुकोशतया च तयामामनिर्जरवा मनुष्येषल्पनाः पचापि शतानि चौरा जाताः, एकस्मिन् । प्रोपर्वते परिवसन्ति, सोऽपि कालगतः तिर्यक्षुत्पन्नः, तत्र था सा प्रथमं मारिता सा एकस्मिन् भवे तिर्षक्ष पश्चात एकस्मिन् बाह्मण कुले चेट आयातः (उत्पनः),
स च पञ्चवर्षः, सच सुवर्णकारः तिन्य महत्व तस्मिन् कुल एव. + मिसमिसमाणो. तओ.मदेऽपि. || ओ णिहं.. लोएचि.
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~140