________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [८७], भाष्यं -1
हा एगो मसिविन्दू ऊरुयंतरे पडिओ, तेण फुसिओ, पुणोऽवि जातो, एवं तिन्नि वारा, पच्छा तेण णाय, एतेन एवं
होयवमेव, ततो चित्तसभा निम्मिता, राया चित्तसभ पलोएंतोतं पदेस पत्तो जस्थ सा देवी, तं णिषण्णतेण सो बिन्द दिहो, विरु"हो, एतेण मम पत्ती धरिसियत्तिकाऊण वज्झो आणत्तो, चित्तगरसेणी उवहिता, सामि ! एस वरलाखोत्ति,
ततो से खुजाए मुहं दाइयं, तेण तदाणुरूवं णिवत्तितं, तथापि तेण संडासओ छिंदावि ओ चेय, णिविसओ य आणतो, है सो पुणो जक्खस्स उपवासेण ठितो, भणिओ य-चामेण चित्तिहिसि, सयाणियस्स पदोस गतो, तेण चिंतियं-पज्जोओ।
एयस्स अप्पीति वहेज्जा, ततो गेण मिगावईए चित्तफलए रूवं चित्तेऊण, पज्जोयस्स उहविरं, तेण दिई, पुच्छिओ, सिद्धं, तेण दूओ पयट्टितो, जदि मियावई न पट्टवेसि तो एमि, तेण असक्कारिओ णि खमणेण णिच्छूढो, तेण सिहं, इमोवि तेण दूयवयणेण रुडो, सबबलेण कोसंबि एइ, तं आगच्छतं सोउं सयाणिओ अप्पबलो अतिसारेण मओ, ताहे
१एको मीबिन्दुः सर्वम्तरे पतितः, सेन स्पृष्टः (मृष्टः), पुनरपि जातः, एवं त्रीन् चारान् , पञ्चात् तेन ज्ञातं, एतेनेवं भवितव्यमेच, ततभित्र सभा निर्मिता, ततो राजा चित्रसभा प्रलोकयन् तं प्रदेश प्रमः, यत्र सा देवी (चित्रिता), तो निर्णयता स बिन्दुईष्टः, विरुष्टा, एतेन मम पनी धषिते तिकृत्वा | वध्य आज्ञप्तः, चित्रकृच्छणिरुपस्थिता, स्वामिन् ! एष लन्धवर इति, ततस्ती कुब्जावा मुखं दर्शितं, तेन तदनुरूपं निर्वसितं, तथापि तेन संदंशकः (अङ्गुष्टतर्गन्योर) वित एव, निविषयमाजप्त। स पुनर्वक्षाय (यक्षमारा) अपवासेन स्थितः, भणितश्न-बामेन चिनयिष्यसि, शतानीके प्रदेषं गतः, तेन चिन्तितंप्रयोत एतस्यामीति बहेन (पोई शकः), सोऽनेन मुगावत्याचित्रफल के रूपं चित्रविस्वा प्रयोताय उपस्थापितं, तेन ई, पृष्टः, शिष्ट, तेन दूतः प्रणित यदि मगावतीं न प्रस्थापयसि तोमि (योबुमिति घोषः) तेन असत्कृतः निर्थमनेन निष्काशितः, तेन शिर्ट, अयमपि तेन दूतवचनेन रुष्टः, सर्वबलेन कौशाम्बीमेति, तमागच्छन्तं भुया शतानीकोऽपवलोऽतीसारेण मृतः, तदा निम्माता. तिंबड्ण रुहो. वरलोिति विहितं. || नेदम, सितो.
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~137