________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [८७], भाष्यं [-]
आवश्यक ॥६ ॥
डिओ भणइ-खमह जं मए अबरद्धं ति, ततो तुहो जक्खो भणति-बरेहि वरं, सो भणति-एण्यं चेव ममं वरं देहि, हारिभद्रीमा लोग मारेह भणति-एतं ताव ठितमेव, जंतुन मारिओ, एवं अण्णेविन मारेमि., अण्णं भण, जस्स एगदे समवियवृत्तिः पासेमि दुपयस्स वा चप्पयस्स वा अपयस्स वा तस्स तदाणुरूवं रूवं णिवत्तेमि, एवं होउत्ति दिण्णो वरो, ततो सो|विभागः१ लद्धवरो रण्णा सक्कारितो समाणो गओ कोसंबी णयरिं, तत्थ य सयाणिओ नाम राया, सो अण्णया कयाई सुहा| सणगओ दूरं पुच्छइ-किं मम णस्थि ? ज अण्णराईण अत्थि, तेण भणि-चित्तसभा णस्थि, मणसा देवाणं वायाए। पस्थिवाण, तक्खणमेत्तमेव आणत्ता चित्तगरा, तेहिं सभाओवासा विभइत्ता पचित्तिता, तस्स वरदिण्णगस्स जो रण्णो अंतेपुरकिड्डापदेसो सो दिण्णो, तेणं तत्थ तदाणुरूवेसु णिम्मिएसु कदाइ मिगावतीए जालकिड्डांगतरेण पादंगुडओ दिडो, उवमाणेण णायं जहा मिगावती एसत्ति, तेण पादंगुडगाणुसारेण देवीए रूवं णिबत्तिअं, तीसे चक्खुमि उम्मिलिज्जते
क्षमस्व यम्मयाऽपरामिति, ततस्तुष्टो यक्षो भणति-वृणुष्व वरं, स भणति-पतमेव मम वरं देहि, मा लोकं मारय (मीमरः) इति, भणति-एततापरिषतमेव, पनत्वं मारितः, एवमन्यानपि न मारविष्यामि, अन्यजण, (सभणति-)वस्थ एकमपि देशं पश्यामि विपदस्य वा चतुष्पवस्य या अपदस्य वा, तस्य तदनुरूपं रूपं निवर्सयामि, एवं भवस्विति दत्तो वरः, ततः स लन्धवरो राज्ञा सत्कृतः सन् गतः कौशाम्बी नगरी, सत्र च शतानीको नाम राजा, सोऽन्यदा कदाचित सुखासनगतो यूतं पृच्छति-कि मम नास्ति यदन्येषां राज्ञामस्ति, तेन भणित-चित्रसभा नास्ति, मनसा देवानां, बाचा पार्थिवानां' (कार्यसिदिः इति नियमात्)
।। ६३५ | तत्क्षण एव आज्ञप्ताभित्रकृतः, तैः सभावकाशा विभग्य प्रचित्रिता: (चित्रितुमारब्धाः) तम दत्तवराय यो राज्ञोऽन्तःपुरक्रीडाप्रदेशःस दशा, तेन तन्त्र (कीटा| प्रदेशे) तदनुरूपेषु निर्मितेषु (रूपेष) कदाचियागावत्या जालकटकान्तरे पादाष्टको दष्टः, उपमानेन शातं-यथा सुगावती एपेति, तेन पादाष्टकानुसारेण देण्याः रूप नियर्तितं, तस्याश्चाप्युम्मीषमाने के एवं मारेहि. मारेमो. एगपदे। पासामि. V दम्, * बाया. + सभा सा. किडगं..
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: (चित्रकारकथा मध्ये) शतानीक-मृगावति-कथानकं
~136~