________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
[भाग-२८] “आवश्यक मूलसूत्र- १/१ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययनं [-1, मूलं [- /गाथा-], निर्मुक्तिः (८७), भाष्यं [-]
-
अहे न चित्तिखाइ तओ जणमारिं करेइ, ततो चित्तगरा सबै पलाइउमारद्धा, पच्छा रण्णा णायं, जदि सबै पलायंति, तो एस जक्खो अचित्तिजंतो अम्ह बहाए भविस्सइ, तेणं चित्तगरा एकसंकलितबद्धा पाडुहुऐंहिं कया, तेसिं णामाई पत्त लिहिऊण घडए छूढाणि, ततो वरिसे वरिसे जस्स णामं उट्ठाति, तेण चित्तेययो, एवं कालो वच्चति । अण्णया कथाई कोसंबीओ चित्तगरदारओ घराओ पलाइओ तत्थागओ सिक्खगो, सो भर्मतो साकेतस्स चित्तगरस्स घरं अलीणो, सोवि एगपुत्तगो थेरीपुत्तो, सो से तस्स मित्तो जातो, एवं तस्स तत्थ अच्छंतस्स अह तंमि वरिसे तस्स थेरीपुत्तस्स वारओ जातो, पच्छा सा थेरी बहुप्पगारं रुवति तं रुवमाणीं थेरीं दट्टण कोसंगको भणति किं अम्मो ! रुदसि १, ताए सिद्धं, सो भणति मा रुयह, अहं एयं जक्खं चित्तिस्सामि, ताहे सा भणति तुमं मे पुत्तो किं न भवसि ?, तोवि अहं चिचेमि, अच्छह तुम्भे असोगाओ, ततो भत्तं कारण अहतं वत्थजुअलं परिहित्ता अडगुणाए पोतीए मुहं बंधिऊण चोक्खेण यपत्तेण सुइभूषण णवएहिं कलसएहिं ण्हाणेत्ता णवएहिं कुंएहिं णवएहिं मल संपुडेहिं अले सेहिं वण्णेहिं च चित्तेऊण पायव
Education into
१ अथ न चिम्यते तदा जनमारिं करोति तत्तचित्रकराः सर्वे पलायितुमारब्धाः पखाद्वाशा ज्ञातं यदि सर्वे पलायिष्यन्ते तर्हि एष यक्षोऽचित्र्यमाणः अस्माकं बधाय भविष्यति, तेन चित्रकश एकश्राद्धा प्रतिभूः (पारितोषिकैः कृताः तेषां नामानि पत्रके लिखित्वा घंटे क्षिप्लानि, ततो वर्षे वर्षे यस् नाम उत्तिष्ठते तेन चित्रवितव्यः, एवं कालो गच्छति । अन्यदा कदाचित् कौशाम्बीकः चित्रकरदारकः गृहात् पलायितः तत्रागतः शिक्षकः (शिक्षितुं ), स आम्यन् साकेतकस्य चित्रकरस्य गृहमालीनः सोऽपि एकपुत्रकः स्थविरापुत्रः सोऽथ तस्य मित्रं जातः, एवं तस्मिंस्तिष्ठति अथ तस्मिन्वर्षे तस्य स्थविराजस्य वारको जातः पश्चात् सा स्थविरा बहुप्रकार रोदिति तां रुदतीं दृष्ट्रा स्थविरों कौशाम्बीको भणति---किमम्ब ! रोदिषि तथा शिष्टं ( वृत्तान्तं ), स भगति-ता रुदिहि अहमेतं यक्षं चित्रयिष्यामि तदा सा भगति एवं मे पुत्रः किं नासि, तथापि अहं चित्रयामि तिष्ठथ पूपमशोकाः, ततः षष्ठभक्तं कृत्वाऽहतं युगलं परिधायाष्टगुणया किया मुखं मद्रच्या पोक्षेण प्रयत्वेन शुचीभूतेन नवैः कः अपवित्वा नवैः कूर्यकैः भवेकसंपुटेः पर्व चित्रयित्वा पादप तितो भगति पाहुडएदि प्र०संसदेखि सावगस्य नास्तीदम् ग्रहपोतीए. ०ण पण नव० [१] मनुपसं०. अलेस्सेहिं. || चितिओ चिचे०.
For Fans Use Only
www.jancibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~135~