________________
आगम
(४०)
प्रत
सूत्रांक
[
दीप अनुक्रम [-]
[भाग-२८] “आवश्यक - मूलसूत्र - १ / १ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा -], निर्युक्तिः [८७], भाष्यं [-]
।। ६२ ।।
आवश्यक - केन ?–'गुरुजनेन' तीर्थकरगणधरलक्षणेन, पुनरुपदेशनकालादारभ्य आचार्यपारम्पर्येण आगतां, स च परम्परको हारिभद्रीद्विधा-द्रव्यतो भावतश्च, द्रव्यपरम्परक इष्टकानां पुरुषपारम्पर्येणानयनं, अत्र चासंमोहार्थं कथानकं गाथाविवरणस- * यवृत्तिः विभागः १ माप्तौ वक्ष्यामः, भावपरम्परकस्त्वियमेव उपोद्घातनिर्युक्तिरेव आचार्यपारम्पर्येणागतेति, कथम् १, 'आनुपूर्व्या' परिपाव्या जम्बूस्वामिनः प्रभवेनानीता, ततोऽपि शय्यम्भवादिभिरिति, अथवा आचार्यपारम्पर्येण आगतां स्वगुरुभिरुपदेशिता- ४ मिति । आह-द्रव्यस्य इष्टकालक्षणस्य युक्तं पारम्पर्येण आगमनं, भावस्य तु श्रुतपर्यायत्वात् वस्वन्तरसंक्रमणाभावात् पारम्पर्येणागमनानुपपत्तिरिति, न च तद्वीजभूतस्य अद्गणधर शब्दस्यागमनमस्ति, तस्य श्रुत्यनन्तरमेवोपरमादिति, अत्रोच्यते, उपचाराददोषः, यथा कार्षापणाद् घृतमागतं घटादिभ्यो वा रूपादिविज्ञानमिति । एवमियमाचार्यपारम्पर्यहेतुत्वात् तत आगतेत्युच्यते, आगतेवागता, बोधवचनश्चायमागतशब्दो न गमिः क्रियावचन इति, अलं विस्तरेण । दक्षपरंपरए इ उदाहरणं साकेयं णगरं, तस्स उत्तरपुरच्छिमे दिसिभागे सुरपिए नाम जक्वाययणे, सो य सुरपिओ जक्खो सन्नि हियपाडिहेरो, सो वरिसे बरिसे चित्तिज्जइ, महो य से परमो कीरइ, सो य चित्तिओ समाणो तं चैव चित्तकरं मारेइ,
1 झुम्यपरम्परके इदमुदाहरणम् -साकेतं नगरं तस्य उत्तरपौरस्त्ये ( ईशान कोणे ) दिग्भागे सुरप्रियं नाम यज्ञायतनं, स च सुरप्रियो यक्षः (प्रतिमारूपः ) सनिहितप्रातिहार्थः, स वर्षे वर्षे चित्र्यते महल तस्य परमः क्रियते स च चित्रितः सन् तमेव चित्रकरं मारयति, *नेदम् (कश्चित् ) + न दोष: + गति०.
Education intemational
For Funny
।। ६२ ।।
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः द्रव्यपरम्पराए चित्रकारस्य दृष्टांत:
~ 134~