________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -, मूलं -/गाथा-], नियुक्ति: [८७], भाष्यं [-]
आवश्यक
॥६४॥
-09-25
मिगावईए चिन्ति-मा इमो बालो मम पुत्तो विणस्सिहिति, एस खरेणं न सक्कति, पच्छा दूतो पविओ, भणिओ- हारिभद्रीएस कुमारो बालो, अम्हेहिं गएहिं मा सामंतराइणा केणइ अण्णेणं पेल्लिजिहिइ, सो भणति-को ममं घारे,माणे पेलि-18 यवृत्तिः हिति, सा भणति-ओसीसए सप्पो, जोयणसए विज्जो किं करेहिति !, तो णगरिं दढं करेहि, सो भणति-आमं करेमि, | विभागा१ ताए भण्णति-उजेणिगाओ इगाओ बलिआओ, 'ताहि कीरउ, आमंति, तस्स य चोद्दस राइणो वसवत्तिणो, तेणं तेसिं बैला ठविता, पुरिसपरंपरएण तेहिं आणिआओ इट्टगाओ, कयं णगरं देखें, ताहे ताए भण्णति-इयाणि धस्सिX भरेहि णगरिं, ताणेण भरिया, जा हे णगरी रोहगअसज्झा जाया, ताहे सा विसंवइया, चिन्तियं च णाए-धण्णा']]k ते गामागरणगर जाव सण्णिवेसा, जत्थ सामी विहरति, पथएजामि जइ सामी एज, ततो भगवं समोसढो, तत्थर | सबवेरा पसमंति, मिगावती णिग्गता, धम्मे कहिज्जमाणे एगे पुरिसे एस सवण्णुत्ति काउं पच्छण्णं मणसा पुच्छति, ताहे|
१एगावस्या चिन्तितं-मैष बालो मम पुत्रो बिनेशन, एष खरेण न शक्यते (साधयितुं), पश्चाता प्रस्थापितः, भणित:-एष कुमारो बाला, भस्मासु गतेषु मा सामन्तराजेन केनचिवन्येन प्रेरि, स भणति-को मषा नियमाणान् प्रेरयेत, सा भणति-अच्छीर्षके सो योजनशते वैधः किं करिष्यति ? तत् नगरी ददा कुरु, स भगति-भाममिति (ओमिति) करोमि, तया भण्यते-बीजबिन्य इष्टका बलवत्यः, ताभिः करोतु, भोमिति, तस्य च चतुर्दश राजानो यशवर्तिनः, तेन तेषां बलानि स्थापितानि, पुरुषपरम्परकेण तैरानीता इटकाः, कृतं नगरं एवं तदा तया भण्यते-इदानीं धनेन विभूति नगरी, सदा सेना ॥६४॥ मता, यदा नगरी रोधासाध्या जाता तदा सा विसंवदिता, चिन्तितं च तया-धन्यास्ते प्रामाकरनगराणि यावत् सनिवेशाः, यत्र स्वामी विहरति, प्रबनेयं यदि स्वामी आयायात् (एयात्), सतो भगवान् समवस्तः तत्र सर्ववैराणि प्रशाम्यन्ति, मृगावती निर्गता, धर्मे कध्यमाने एकः पुरुष एष सर्वज्ञ इतिकृत्वा मच्छ मनसा पृष्ठति, तदा घरमाणे.* ते सबला.+मेदम् ॥ धक्स्स . ततो. जाव.
6
--
--
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~138~