________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [८१], भाष्यं [-]
C
इन्द्रचक्रवर्तिप्रभृतयः तैर्महितः पूजितः तं, तीथर्करै 'अस्य वर्त्तमानकालावस्थायिनः तीर्थस्य इति गाथार्थः ॥८॥ एवं तावदर्थवर्मङ्गलार्थ वन्दनमभिहितं, इदानीं सूत्रकर्तप्रभृतीनामपि पूज्यत्वात् वन्दनमाह
इकारसवि गणहरे पवायए पवयणस्स चंदामि । सव्वं गणहरवंसं वायगवंसं पक्ष्यणं च ।। ८२॥ व्याख्या-'एकादश' इति संख्यावाचकः शब्दः, 'अपि' समुच्चये, अनुत्तरज्ञानदर्शनादिधर्मगणं धारयन्तीति गणधरास्तान्, प्रकर्षण प्रधाना आदौ वा वाचकाः प्रवाचकाः तान् , कस्य ?-'प्रवचनस्य आगमस्येत्यर्थः, किं ?-चंदामि, एवं तावन्मूलगणधरवन्दनं, तथा 'सर्व' निरवशेष, गणधरा:-आचार्यास्तेषां वंशः-प्रवाहस्तं, तथा वाचका-उपाध्यायास्तेषां |वंशस्तं, तथा 'प्रवचनं च' आगमं च, वन्द इति योगः। आह-इह वंशद्वयस्य प्रवचनस्य च कथं वन्द्यतेति, उच्यते, यथा अर्धवक्ता अर्हन वन्धः, सूत्रवक्तारश्च गणधराः, एवं यैरिदमर्थसूत्ररूपं प्रवचनं आचार्योपाध्यायैरानीतं, तद्वंशोsप्यानयनद्वारेणोपकारित्वात् वन्द्य एवेति, प्रवचनं तु साक्षात्त्यैवोपकारित्वादेव चन्द्यमिति गाथार्थः ॥ ८२ ॥ इदानीं प्रकृतमुपदर्शयन्नाहते चंदिऊण सिरसा अत्यपुटुत्तस्स तेहि कहियस्स । सुयनाणस्स भगवओ निज्जुतिं कित्तइस्सामि ॥८॥
व्याख्या-'तान्' अनन्तरोक्तान तीर्थकरादीन् 'वन्दित्वा प्रणम्य 'शिरसा' उत्तमाङ्गेन, किम् ?-नियुकिं कीर्तयिष्ये। कस्य !-'अ)पृथक्त्वस्य तत्र श्रुताभिधेयोऽर्थः तस्मात् सूत्रं पृथक् तदोवः पृथक्त्वं च अर्थश्च पृथक्त्वं चेति एकव
चान्ने गिज उभयपदभावान. २ तदेव पृथक्त्वमिति विशे मलयगिरीयायां च. * बन्दे.
ANCERICANSAR
R
T
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: गणधर-वंदना एवं नियुक्तिरचना-प्रतिज्ञा
~131~