________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [८०], भाष्यं -]
T༔ ༔ Tཤྩ བླ
आवश्यक- गतिः सुगतिगतिः, अनेन तिर्यङ्नरनारकामरगतिव्यवच्छेदेन पञ्चमीमोक्षगतिमाह, तां गताः-प्राप्ताः तान् , अनेन । हारिभद्री
चावाप्ताणिमाद्यष्टविधैश्वर्यस्वेच्छाविलसनशीलपुरुषतीर्णत्वप्रतिपादनपरनयवादव्यवच्छेदमाह, तथा च केचिदाहुः- नायवृत्तिः ।। ६०॥
| "अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥१॥ इत्यादि" तथा सिद्धेः विभागः१ तस्या एव सुगतेः पन्थाः सिद्धिपथः तस्य प्रधाना देशकाः तद्वीजभूतसामायिकादिप्रतिपादकत्वात् प्रदेशकाः, अनेन
वनवद्यानेकसत्त्वोपकारकतीर्थकरनामकर्मविपाकपरिणामवत् तत्स्वरूपमेवाह , तान् 'वन्दे अभिवादये इतिगाथार्थः ॥८॥ दाएवं तावदविशेषेण ऋषभादीनां महालार्थं वन्दनमुक्त, इदानी आसन्नोपकारित्वात् वर्तमानतीर्थाधिपतेः अखिल श्रुतज्ञा-IG नार्थप्रदर्शकस्य वर्धमानस्वामिनो वन्दनमाहखंदामि महाभाग, महामुर्णि महायसं महावीरं । अमरनररायमहिलं, तित्थयरमिमस्स तित्थस्स ॥८॥
व्याख्या-तत्र वन्दामीत्यादि दीपकं अशेषोत्तरपदानुयायि द्रष्टव्यं । तत्र भागः-अचिन्त्या शक्तिः, महान् भागोऽस्येति महाभागः तं, तथा मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः सर्वज्ञत्वात् , महाँश्वासी मुनिश्च महामुनिः तं, त्रैलोक्यव्यापित्वात् महद्यशोऽस्येति महायशाः तं, 'महावीर' इत्यभिधानं, अथवा 'शूर वीर विक्रान्तौ' इति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, अत्यन्तानुरक्तकेवलामलश्रिया विराजत इति वा वीरः, उक्तं च-"विदारयति
X ६०॥ यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः॥१॥" अमराश्च नराश्च अमरनरास्तेषां राजानः
मस्यं महोपकारकं च वन्दे (विशेष वृत्तौ ) * कर. + अनन्यानुरक्त
SALACKMARK
FO
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | विशेषणपूर्वक भगवत् महावीरस्य वंदना
~130