________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -], मूलं [-/गाथा-], नियुक्ति: [८३], भाष्यं [-]
६१।।
दावः, अर्थेन वा पृथु अर्थपृथु तद्भावः अर्थपृथुत्वं श्रुतविशेषणमेव तस्य, 'तैः' तीर्थकरगणधरादिभिः 'कथितस्य' प्रति- हारिभद्रीपादितस्य, कस्य -श्रुत ज्ञानस्य भगवतः, स्वरूपाभिधानमेतत्, सूत्रार्थयोः परस्परं निर्योजनं नियुक्तिः तां 'कीर्त-II | यवृत्तिः यिष्ये प्रतिपादयिष्ये इति गाथार्थः ॥ ८३ ॥ आह-किमशेषश्रुतज्ञानस्य, न, किं तर्हि , श्रुतविशेषाणामावश्यका- विभागः१ दीनामिति, अत एवाह
आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे । सूयगडे निजुर्ति बुच्छामि तहा दसाणं च ॥ ८४ ॥ कप्पस्स य निज्जुर्ति ववहारस्सेव परमणिउणस्स । मूरिअपण्णत्तीए बुच्छं इसिभासिआणं च ॥ ८५॥ एतेसिं नितिं बुच्छामि अहं जिणोवएसेणं । आहरणहेउकारणपयनिवहमिणं समासेणं ॥८६॥
आसां गमनिका-आवश्यकस्य दशवैकालिकस्य तथोत्तराध्ययनाचारयोः समुदायशब्दानामवयवे वृत्तिदर्शनादू यथा भीमसेनः सेन इति उत्तराध्य इति उत्तराध्ययनमवसेयं, अथवाऽध्ययनमध्यायः, उत्तराध्यायाचारयोः, सूत्रकृतविषयां नियुकिं वक्ष्ये, तथा दशानां च संबन्धिनीमिति गाथार्थः॥८४ ॥ तथा कल्पस्य च नियुक्ति व्यवहारस्य च परमनिपुणस्य, तत्र परमग्रहणं मोक्षाङ्गत्वात् निपुणग्रहणं त्वयंसकत्वात् , तथा च न मन्वादिप्रणीतव्यवहारवयंसकोऽयं, "सच्चपइण्णा खु ववहारा" इति वचनात् , तथा सूर्यप्रज्ञप्तेः वक्ष्ये, ऋषिभाषितानां च देवेन्द्रस्तवादीनां नियुक्ति, क्रियाभिधानं | चानेकशः ग्रन्थान्तरविषयत्वात् समासव्यासरूपत्वाच शास्त्रारम्भस्य अदुष्टमेवेति गाथार्थः।1८५ ॥ एतेषां श्रुतविशे
१ संज्ञाऽप्येषा श्रुत्तस्येति वि०.
SiwanNIDrary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~132~