________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [८०], भाष्यं [-]
(४०)
आवश्यक-माणातिपातादिकारणपूर्वकत्वात , तस्य च तद्विनिवृत्तिमन्तरेणोत्पत्तिनिरोधाभावात् , प्रागुपात्तस्य च विशिष्ट क्रियास- हारिभद्री
व्यपेक्षाध्यवसायजन्यस्य तत्प्रत्येनीकक्रियासहगताध्यवसायतः क्षयोपपत्तेः, तत्क्षयाभावे च भावतो भवतरणानुपपत्तेरिति । यवृत्तिः ॥ ५९॥
भावतीर्थं तु नोआगमतः संघः, सम्यग्दर्शनादिपरिणामानन्यत्वात्, यत उक्त-"तिध भंते ! तिथं! तित्थकरे विभागः१ तित्थं?, गोयमा! अरिहा ताव नियमा तित्थयरे, तित्थं पुण चाउवण्णो समणसंघो, पढमगणहरो वा "तरिता तु तद्विशेष एव साधुः, तथा सम्यग्दर्शनादित्रयं करणभावापन्नं तरणं, तरणीयो भवोदधिरिति । अथवा-पङ्कदाहपिपासा-1 नामपहारं करोति यत् । तद्धर्मसाधनं तथ्य, तीर्थमित्युच्यते बुधैः ॥१॥ पस्तावत् पापं, दाहः कषायाः, पिपासा विषयेच्छा, एतेषामपहरणसमर्थ यदित्यर्थः, अथवा सुखावतारं सुखोत्तारं १ सुखावतारं दुरुत्तारं २ दुःखावतारं सुखोत्तारं ३ दुःखीवतारं दुरुत्तार ४ मिति द्रव्यभावतीर्थ द्रष्टव्यं, तच्च सरजस्कशाक्यबोटिकसाधुसंवन्धि विज्ञेयं, अलं प्रसङ्गेन । तथा भगः-समग्रैश्वर्यादिलक्षणः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याध प्रयत्नस्य, पिण्णां भग इतना ॥१॥" ततश्च समप्रैश्वर्यादिभगयोगाद्भगवन्तोऽहन्त इति तान् भगवतः । आह-तीर्थकरा
॥५९।।
मान्तरम. २ अभ्यन्तरमलख. प्राणातिपातादिकात. मिथ्यात्वादिलक्षण.५ सम्यग्दर्शनानुसारिणी, आन्तरकर्ममलक्षयाभावे. • सच्चतः। भवतारणा. ८ तस्थाइमयं सरसाणं ॥ ११ ॥ तचनियाणं बीयं विसयमुहकुसस्थभावणाधनि । तवं च बोडियाण परिमं जहणं सिवफलं तु॥१० (विशे०) तीर्थ भदन्त ! तीर्थ तीर्थकरतीर्थम् ?, गौतम! आईन् तावनियमातीर्थकरः तीये पुनः चतुवर्णः श्रमणसङ्घः प्रथमगणधरो वा । १० औवाः
दिगम्बराः १२ जैनसाधवः १३ अमिण्या.* तक्षयाभावतो. + भवता. मितीय.
Surajanmorary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~128~