________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [७९], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
PARSE
पदर्शनद्वारेणोक्ता इति । इदानीं अध्ययनन्यासप्रस्तावा, तं चानुयोगद्वारक्रमायातं प्रत्यध्ययन ओघनिष्पन्ननिक्षेपे'लाघवार्थ वक्ष्यामः । एष आवश्यकस्य समुदायार्थः, इदानीमवयवार्थप्रदर्शनाय एकैकमध्ययनं वक्ष्यामः, तत्र प्रथममध्ययन सामायिकसमभावलक्षणत्वात् , चतुर्विंशतिस्तवादीनां च तद्भेदत्वात् प्राथम्यमस्येति । अयं च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति । अनुयोगद्वाराणीति का शब्दार्थः १,अनुयोगोऽध्ययनार्थः,द्वाराणि तत्प्रवेशमुखानीति, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि च दुरधिगम कार्यातिपत्तये च, कृतचतुर्मूलद्वारं प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च, एवं सामायिकपुरमपि अधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगमं भवति, सप्रभेदचतुर्दारानुगतं तु सुखाधिगर्म इत्यतः फलवान् द्वारोपन्यासः । तानि च अमूनि-उपक्रमो १ निक्षेपो २-18 ऽनुगमो ३ नय ४ इति । तत्र शास्त्रस्य उपक्रमणं उपक्रम्यतेऽनेनास्मोदस्मिन्निति वा उपक्रमः, शास्त्रस्य न्यासर्देशानयनमित्यर्थः । तथा निक्षेपणं निक्षिप्यतेऽनेनास्मादस्मिन्निति वा निक्षेपः न्यासः स्थापनेति पर्यायाः। एवमनुगमनं । अनुगमः
नामनिपानिक्षेपे चेति (मलयगिरिपादाः) २ प्रत्यध्ययनं कार्यः, लाघवार्थमिह सामायिकाध्ययने इति महधारिपादानामभिप्रायः ३ सावजजोग. हाबिरहत्यादिना प्रतिपादितः, षण्णामपि अाधिकाराणा प्रतिपादनात. विना समभावमितरगुणानषस्थानात् तसजाव एव परगुणोत्पत्तेः प्राथम्यमस्पेरपर्यः
५सामायिकस्य ज्ञानदर्शनचारित्रभेदभिन्नतया धनाशयादेश सम्यक्त्वादिसामायिकरूपत्वात् सामायिक मेदरवाण्यानं. सामाविकाध्ययनस्व. प्रतिपादनप्रकाराः 6 गुरुवारयोगः १ मिनीतविनयविनयः शुश्रूषा. "गुरुवाग्योगादीनां सर्वकारकवाच्याऽच्या विरोधः * प्रतिपादनाथ. + तारो. नास्तीदम्.
~117~