________________
आगम
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [७९], भाष्यं [-]
(४०)
आवश्यक- अनुगम्यते वाऽनेनास्मादस्मिमिति वाऽनुगमः, सूत्रस्थानुकूलः परिच्छेद इत्यर्थः । एवं नयनं नीयते वाऽनेनास्मादस्मि- हारिभद्री
I४ान्निति वा नयः, वस्तुनः पर्यायाणां संभवतोऽधिगम इत्यर्थः । आह-एषामुपक्रमादिद्वाराणां किमित्येवं क्रम इति, अनो-II.यवृत्तिः ॥ ५४॥
दाच्यते, न धनुपकान्तं सद् असमीपीभूतं निक्षिप्यते, न चानिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नय-विभागः१ विचार्यते इत्यतोऽयमेव क्रम इति । तत्रोपक्रमो द्विविधः-शास्त्रीय इतरश्च, तत्र इतरः षट्पकारः, नामस्थापनाद्रव्यक्षेत्रकालभावभेदभिन्न इति,तत्र नामस्थापने सुज्ञाने,द्रव्योपक्रमो द्विविधः-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरसध्यतिरिक्तश्च, स च त्रिविधः-सचित्ताचित्तमिनद्रव्योपक्रम इति, तत्र सचित्तद्रव्योपक्रमः काद्विपदचतुष्पदापदोपाधिभेदभिन्नः, पुनरेकैको द्विविधः परिकर्मणि वस्तुविनाशे च, तत्र परिकर्म-द्रव्यस्य गुणविशेषपरि
णामकरणं तस्मिन्सति, तद्यथा-घृताद्युपभोगेन पुरुषस्य वर्णादिकरणमिति, अथवा कर्णस्कन्धवर्धनादिक्रियेति, अन्ये तु शास्त्रगन्धर्वनृत्यादिकलासंपादनमपि द्रव्योपक्रमं ब्याचक्षते, इदं पुनरसाधु, विज्ञानविशेषात्मकत्वात् शास्त्रादिपरि-टू ज्ञानस्य, तस्य च भावत्वादिति, किन्तु आत्मद्रव्यसंस्कारविवक्षापेक्षया शरीरवर्णादिकरणवत् स्यादपीति । एवं शुकसारिकादीनां शिक्षागुणविशेषकरणं, तथा चतुष्पदानां हस्त्यादीनां, अपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद् वार्धक्यादिसंभवनिः पर्यायैर्वस्तु नयति, यदिवा बहुधा वस्तुनः पर्यायाणां संभवात् विवक्षितपर्यायेण नयनं, भाचे पर्यायाणां सत्ताया शानं यथावर्थ, दितीय
|॥ ५४॥ थिन् पर्यायाणां मध्ये संभवतः पर्यायानानियेति शेय, तया चाचे संबन्धे षष्ठी पञ्चम्याः ससुब, हितीचे सप्तमी चाविभाग इति षष्ठी, गम्ययप इति पञ्चम्यास्तसुख, शास. .
JAMERatinintamational
ainatorary.om
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: अथ 'उपक्रम द्वारम् उच्यते
~118~