________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [७९], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक-
44R5RC
वचनः। सर्वपदैकवाच्यता सामायिकादिश्रुतविशेषाणां षण्णां स्कन्धः श्रुतस्कन्धः,आवश्यकंच तत् श्रुतस्कन्धश्चेति समासः हारिभद्रीआह-किमिदं आवश्यक षडध्ययनात्मकमिति,अत्रोच्यते,षडाधिकारात्मकत्वात् ,ते चामी सामायिकादीनां यथायोगमप-11.यवृत्ति: सेया इति-सावजजोगविरई १ उकित्तण र गुणवओय पडिवत्तीशखलियस्स निंदण ४ वणतिगिच्छौ ५ गुणधारणा ६ चेवान
विभागः१ |॥१॥अस्या व्याख्या-अवयं पापं, युज्यन्त इति योगाः व्यापाराः, सहावयेन वर्तन्त इति सावद्याः, सावद्याश्च ते योगा|श्चेति समासः, तेषां विरमण विरतिः सामायिकाङधिकार इति १ उत्कीर्तनमुत्कीर्तना, तत्र गुणोत्कीर्तना अर्हतां चतु|विंशतिस्तवस्य २ । गुणा ज्ञानादयः मूलोत्तराख्या वा, तेऽस्य विद्यन्त इति गुणवान् तस्य गुणवतः प्रतित्तिर्वन्दनाध्ययनस्य ३ । चैशब्दः समुच्चये, 'स्खलितस्येति 'श्रुतशीलस्खलितस्य निन्दना प्रतिक्रमणस्य ४ । तथा चारित्रात्मनो व्रणचिकित्सा-अपराधवणसरोहणं कायोत्सर्गस्य ५। अपगतत्रांतिचारेतरोपचितकर्मविशरणार्थमनशनादिगुणसंधारणा प्रत्याख्यानस्य ६ इत्यर्थाधिकाराः । एषां च प्रत्यध्ययनमाधिकारद्वार एवावसरः प्रत्येतव्यः, इह तु प्रसङ्गतः स्कन्धो
संबवषष्ठी, तेन परिभाषिता ज्ञात्वाऽभ्युपेत्याकरणरूपा विरतिरन्न, न तु केवळाभावरूपा निवृत्तिरूपा वा. २ अर्थाधिकार इति वर्तते. ३ व्यवहार| गुवपेक्षया. ४ बन्दनकदानादिपूजा विशेषरूपा. ५ पुष्टासम्बनेगुणवतोऽपि प्रतिपत्तिः कर्तव्येति दृष्टव्यं ( मलयगिरिपावाः, अनु. वृत्ती च1) इति ॥ ५३॥ वचनादनुक्कस मुश्चयार्थ इत्यर्थः । पनाविधावश्यकैरपगता येऽतिचारातदितरैरतिचारैः ७ आनुपूर्वानामप्रमाणवकन्यतार्थाधिकारसमवताररूपशास्त्रीयोपक्रमा-1 |न्तर्गते पश्चमद्वारे. * वाक्यता. + षषणामधिकारा. चिगिच्छ.
JAIMESitatunintamatural
FarPramLPramoOM
आवश्यकस्य षड़ अध्ययनानि एवं तस्य अध्ययनस्य नाम्न: अर्थाः
~116~