________________
आगम
(४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [७९], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवस्मयं १ अवस्सकरणिज २ धुव ३ णिग्गहो ४ विसोही ५ या अज्झयणछक्क ६ वग्गो ७णाओ८ आराहणा ९ मग्गो १०॥१॥ समणेण सावएण य अवस्सकायध्वयं हवइ जम्हा । अहोर्णिसंस्स य तम्हा आवस्मयं नाम ॥२॥
एवं श्रुतस्कन्धयोरपि निक्षेपश्चतुर्विध एव द्रष्टव्यः, यथाऽनुयोगदारेषु, स्थानाशून्यार्थं तु किश्चिदुच्यते-इह नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्त द्रव्यश्रुतं पुस्तकपत्रकन्यस्तं, अथवा सूत्रमण्डजाँदि, भावश्रुतं ' स्वागमतो ज्ञाता| उपयुक्तः, नोआगमतस्विदमेवाश्यक, नोशब्दस्य देशवचनत्वात् । एवं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः सचेतनादिः, तत्र सचित्तो द्विपदादिः अचित्तो द्विप्रदेशिकादिः मिश्रः सेनादिदेशादिरिति, तथा भावस्कन्धस्त्वागमतस्तदर्थोपयोगपरिणाम एव, नोआगमतस्त्वावश्यकश्रुतस्कन्ध एवेति, नोशब्दस्य देशवचनत्वात् , अथवा | ज्ञानक्रियागुणसमूहात्मकः सामायिकादीनामध्ययनानां समावेशात् , ज्ञानदर्शनक्रियोपयोग इत्यथैः, नोशब्दस्तु मिश्र-18
SOCCALCC4
Rock
भावश्यकमवश्यकरणीयं भुवं निग्रहो विशोधिश्च । अध्ययनषदं वर्गों न्याय आराधना मार्गः ॥ ॥ श्रमणेन श्रावकेण चावश्यकर्त्तव्यं भवति बमात् । अन्ते (तः ) महनिशा (अहो निशः) च, सम्मादावश्यकं नाम ॥२॥२ श्रुतपर्यायत्वासूवनिर्देशोऽन्न प्राकृतत्वात् , सुयशब्देन सूत्रमपि सूत्रकृतोऽजस्य | अयगरतिवत्, ३ भादिना योण्डजकीरजवालजवल्कनप्रहः । प्रस्तुतस्वादन्यथा सर्वमपि श्रुतमेवं, भागमे तु पदमात्रज्ञानोपयोगाजिसता.५ सेणाइदेसाई ८९६| सेनायाः हस्त्यश्वरवपदातिवाकुन्ताधात्मकः पाश्चात्यमध्यमामधेशरूपो मिनिस्कन्धः (विछो. ८९६ गाथादृत्ती) सेणाए अगिमे बंधे सेणाए मझिमे बंधे | सेणाए पछिमे बंधे (मनु.१०२) प्रथमादिपदाहामनगरानिमहः द्विनीपादिना देशपादिग्रहः * अवस्सं करणं. + महोणिसिस्स. + आगमतो.
नास्त्रीदम् । सेनादिर्देशादि०
4%+5-23456
JAMEdustantitimanand
आवश्यकस्य पर्याय-शब्दा:, श्रुतस्कन्धस्य निक्षेपा:
~115~